Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 yāvannāham āgamiṣyāmi tāvat tva pāṭhe cetayane upadeśe ca mano nidhatsva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যাৱন্নাহম্ আগমিষ্যামি তাৱৎ ৎৱ পাঠে চেতযনে উপদেশে চ মনো নিধৎস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যাৱন্নাহম্ আগমিষ্যামি তাৱৎ ৎৱ পাঠে চেতযনে উপদেশে চ মনো নিধৎস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယာဝန္နာဟမ် အာဂမိၐျာမိ တာဝတ် တွ ပါဌေ စေတယနေ ဥပဒေၑေ စ မနော နိဓတ္သွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yAvannAham AgamiSyAmi tAvat tva pAThE cEtayanE upadEzE ca manO nidhatsva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:13
20 अन्तरसन्दर्भाः  

dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati|


tatrasthā lokāḥ thiṣalanīkīsthalokebhyo mahātmāna āsan yata itthaṁ bhavati na veti jñātuṁ dine dine dharmmagranthasyālocanāṁ kṛtvā svairaṁ kathām agṛhlan|


kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|


tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|


he bhrātaraḥ, sammilitānāṁ yuṣmākam ekena gītam anyenopadeśo'nyena parabhāṣānyena aiśvarikadarśanam anyenārthabodhakaṁ vākyaṁ labhyate kimetat? sarvvameva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


kintu yo jana īśvarīyādeśaṁ kathayati sa pareṣāṁ niṣṭhāyai hitopadeśāya sāntvanāyai ca bhāṣate|


he bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyate tarhīśvarīyadarśanasya jñānasya veśvarīyādeśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇena mayā yūyaṁ kimupakāriṣyadhve?


svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|


etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca|


yāni ca dharmmaśāstrāṇi khrīṣṭe yīśau viśvāsena paritrāṇaprāptaye tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagato'si|


tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|


etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्