Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 yacca nindāyāṁ śayatānasya jāle ca na patet tadarthaṁ tena bahiḥsthalokānāmapi madhye sukhyātiyuktena bhavitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यच्च निन्दायां शयतानस्य जाले च न पतेत् तदर्थं तेन बहिःस्थलोकानामपि मध्ये सुख्यातियुक्तेन भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যচ্চ নিন্দাযাং শযতানস্য জালে চ ন পতেৎ তদৰ্থং তেন বহিঃস্থলোকানামপি মধ্যে সুখ্যাতিযুক্তেন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যচ্চ নিন্দাযাং শযতানস্য জালে চ ন পতেৎ তদর্থং তেন বহিঃস্থলোকানামপি মধ্যে সুখ্যাতিযুক্তেন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယစ္စ နိန္ဒာယာံ ၑယတာနသျ ဇာလေ စ န ပတေတ် တဒရ္ထံ တေန ဗဟိးသ္ထလောကာနာမပိ မဓျေ သုချာတိယုက္တေန ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:7
21 अन्तरसन्दर्भाः  

tadā sa tānuditavān īśvararājyasya nigūḍhavākyaṁ boddhuṁ yuṣmākamadhikāro'sti;


tataste pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇo yihūdīyadeśasthānāṁ sarvveṣāṁ sannidhau sukhyātyāpanna ekaḥ senāpati rnijagṛhaṁ tvāmāhūya netuṁ tvattaḥ kathā śrotuñca pavitradūtena samādiṣṭaḥ|


tannagaranivāsināṁ sarvveṣāṁ yihūdīyānāṁ mānyo vyavasthānusāreṇa bhaktaśca hanānīyanāmā mānava eko


ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,


yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|


samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet?


asmākaṁ paricaryyā yanniṣkalaṅkā bhavet tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,


yataḥ kevalaṁ prabhoḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālocāmahe|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|


etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|


aparaṁ sa garvvito bhūtvā yat śayatāna iva daṇḍayogyo na bhavet tadarthaṁ tena navaśiṣyeṇa na bhavitavyaṁ|


ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


ye tu dhanino bhavituṁ ceṣṭante te parīkṣāyām unmāthe patanti ye cābhilāṣā mānavān vināśe narake ca majjayanti tādṛśeṣvajñānāhitābhilāṣeṣvapi patanti|


tarhi te yena śayatānena nijābhilāṣasādhanāya dhṛtāstasya jālāt cetanāṁ prāpyoddhāraṁ labdhuṁ śakṣyanti|


vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|


nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|


dīmītriyasya pakṣe sarvvaiḥ sākṣyam adāyi viśeṣataḥ satyamatenāpi, vayamapi tatpakṣe sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyameveti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्