Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tvāṁ pratyetatpatralekhanasamaye śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 त्वां प्रत्येतत्पत्रलेखनसमये शीघ्रं त्वत्समीपगमनस्य प्रत्याशा मम विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৎৱাং প্ৰত্যেতৎপত্ৰলেখনসমযে শীঘ্ৰং ৎৱৎসমীপগমনস্য প্ৰত্যাশা মম ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৎৱাং প্রত্যেতৎপত্রলেখনসমযে শীঘ্রং ৎৱৎসমীপগমনস্য প্রত্যাশা মম ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တွာံ ပြတျေတတ္ပတြလေခနသမယေ ၑီဃြံ တွတ္သမီပဂမနသျ ပြတျာၑာ မမ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tvAM pratyEtatpatralEkhanasamayE zIghraM tvatsamIpagamanasya pratyAzA mama vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:14
11 अन्तरसन्दर्भाः  

yaśca bubhukṣitaḥ sa svagṛhe bhuṅktāṁ| daṇḍaprāptaye yuṣmābhi rna samāgamyatāṁ| etadbhinnaṁ yad ādeṣṭavyaṁ tad yuṣmatsamīpāgamanakāle mayādekṣyate|


dvirekakṛtvo vā yuṣmatsamīpagamanāyāsmākaṁ viśeṣataḥ paulasya mamābhilāṣo'bhavat kintu śayatāno 'smān nivāritavān|


yataḥ sā paricaryyā yai rbhadrarūpeṇa sādhyate te śreṣṭhapadaṁ prāpnuvanti khrīṣṭe yīśau viśvāsena mahotsukā bhavanti ca|


yadi vā vilambeya tarhīśvarasya gṛhe 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amareśvarasya samitau tvayā kīdṛśa ācāraḥ karttavyastat jñātuṁ śakṣyate|


yāvannāham āgamiṣyāmi tāvat tva pāṭhe cetayane upadeśe ca mano nidhatsva|


tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|


asmākaṁ bhrātā tīmathiyo mukto'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tena sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|


yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste|


acireṇa tvāṁ drakṣyāmīti mama pratyāśāste tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्