Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 2:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স সৰ্ৱ্ৱেষাং মানৱানাং পৰিত্ৰাণং সত্যজ্ঞানপ্ৰাপ্তিঞ্চেচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স সর্ৱ্ৱেষাং মানৱানাং পরিত্রাণং সত্যজ্ঞানপ্রাপ্তিঞ্চেচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ သရွွေၐာံ မာနဝါနာံ ပရိတြာဏံ သတျဇ္ဉာနပြာပ္တိဉ္စေစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:4
32 अन्तरसन्दर्भाः  

ato yūyaṁ prayāya sarvvadeśīyān śiṣyān kṛtvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


upaviṣṭāstu tāneva prakāśayitumeva hi| kṛtvā mahānukampāṁ hi yāmeva parameśvaraḥ|


tadā prabhuḥ puna rdāsāyākathayat, rājapathān vṛkṣamūlāni ca yātvā madīyagṛhapūraṇārthaṁ lokānāgantuṁ pravarttaya|


tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,


yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|


tava satyakathayā tān pavitrīkuru tava vākyameva satyaṁ|


pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|


tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ|


tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,


nityaṁ śikṣante kintu satyamatasya tattvajñānaṁ prāptuṁ kadācit na śaknuvanti tā dāsīvad vaśīkurvvate ca te tādṛśā lokāḥ|


anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ


yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān


satyamatasya jñānaprāpteḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kṛte 'nyat kimapi balidānaṁ nāvaśiṣyate


kintu yuṣmadantaḥkaraṇamadhye yadi tikterṣyā vivādecchā ca vidyate tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānṛtaṁ kathayata|


kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


he abhirucite kuriye, tvāṁ tava putrāṁśca prati prācīno'haṁ patraṁ likhāmi|


anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्