Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 2:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 sarvveṣāṁ mānavānāṁ kṛte viśeṣato vayaṁ yat śāntatvena nirvvirodhatvena ceścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nṛpatīnām uccapadasthānāñca kṛte te karttavyāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 সৰ্ৱ্ৱেষাং মানৱানাং কৃতে ৱিশেষতো ৱযং যৎ শান্তৎৱেন নিৰ্ৱ্ৱিৰোধৎৱেন চেশ্চৰভক্তিং ৱিনীতৎৱঞ্চাচৰন্তঃ কালং যাপযামস্তদৰ্থং নৃপতীনাম্ উচ্চপদস্থানাঞ্চ কৃতে তে কৰ্ত্তৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 সর্ৱ্ৱেষাং মানৱানাং কৃতে ৱিশেষতো ৱযং যৎ শান্তৎৱেন নির্ৱ্ৱিরোধৎৱেন চেশ্চরভক্তিং ৱিনীতৎৱঞ্চাচরন্তঃ কালং যাপযামস্তদর্থং নৃপতীনাম্ উচ্চপদস্থানাঞ্চ কৃতে তে কর্ত্তৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သရွွေၐာံ မာနဝါနာံ ကၖတေ ဝိၑေၐတော ဝယံ ယတ် ၑာန္တတွေန နိရွွိရောဓတွေန စေၑ္စရဘက္တိံ ဝိနီတတွဉ္စာစရန္တး ကာလံ ယာပယာမသ္တဒရ္ထံ နၖပတီနာမ် ဥစ္စပဒသ္ထာနာဉ္စ ကၖတေ တေ ကရ္တ္တဝျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sarvvESAM mAnavAnAM kRtE vizESatO vayaM yat zAntatvEna nirvvirOdhatvEna cEzcarabhaktiM vinItatvanjcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAnjca kRtE tE karttavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:2
22 अन्तरसन्दर्भाः  

tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām|


yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|


tataste pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇo yihūdīyadeśasthānāṁ sarvveṣāṁ sannidhau sukhyātyāpanna ekaḥ senāpati rnijagṛhaṁ tvāmāhūya netuṁ tvattaḥ kathā śrotuñca pavitradūtena samādiṣṭaḥ|


īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|


yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|


he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|


aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet,


aparañca sarvvaiḥ sārtham eेkyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्