Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তেষাং পাপিনাং মধ্যেঽহং প্ৰথম আসং কিন্তু যে মানৱা অনন্তজীৱনপ্ৰাপ্ত্যৰ্থং তস্মিন্ ৱিশ্ৱসিষ্যন্তি তেষাং দৃষ্টান্তে মযি প্ৰথমে যীশুনা খ্ৰীষ্টেন স্ৱকীযা কৃৎস্না চিৰসহিষ্ণুতা যৎ প্ৰকাশ্যতে তদৰ্থমেৱাহম্ অনুকম্পাং প্ৰাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তেষাং পাপিনাং মধ্যেঽহং প্রথম আসং কিন্তু যে মানৱা অনন্তজীৱনপ্রাপ্ত্যর্থং তস্মিন্ ৱিশ্ৱসিষ্যন্তি তেষাং দৃষ্টান্তে মযি প্রথমে যীশুনা খ্রীষ্টেন স্ৱকীযা কৃৎস্না চিরসহিষ্ণুতা যৎ প্রকাশ্যতে তদর্থমেৱাহম্ অনুকম্পাং প্রাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တေၐာံ ပါပိနာံ မဓျေ'ဟံ ပြထမ အာသံ ကိန္တု ယေ မာနဝါ အနန္တဇီဝနပြာပ္တျရ္ထံ တသ္မိန် ဝိၑွသိၐျန္တိ တေၐာံ ဒၖၐ္ဋာန္တေ မယိ ပြထမေ ယီၑုနာ ခြီၐ္ဋေန သွကီယာ ကၖတ္သ္နာ စိရသဟိၐ္ဏုတာ ယတ် ပြကာၑျတေ တဒရ္ထမေဝါဟမ် အနုကမ္ပာံ ပြာပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tESAM pApinAM madhyE'haM prathama AsaM kintu yE mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti tESAM dRSTAntE mayi prathamE yIzunA khrISTEna svakIyA kRtsnA cirasahiSNutA yat prakAzyatE tadarthamEvAham anukampAM prAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:16
37 अन्तरसन्दर्भाः  

tadvadahaṁ yuṣmān vyāharāmi, ekena pāpinā manasi parivarttite, īśvarasya dūtānāṁ madhyepyānando jāyate|


tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralokasya sukhasthānaṁ prāpsyasi|


atastvāṁ vyāharāmi, etasyā bahu pāpamakṣamyata tato bahu prīyate kintu yasyālpapāpaṁ kṣamyate solpaṁ prīyate|


kintu yīśurīśvarasyābhiṣiktaḥ suta eveti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham etāni sarvvāṇyalikhyanta|


yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati|


yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti|


pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|


yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ|


yo mamāmiṣaṁ svādati mama sudhirañca pivati sonantāyuḥ prāpnoti tataḥ śeṣe'hni tamaham utthāpayiṣyāmi|


phalato mūsāvyavasthayā yūyaṁ yebhyo doṣebhyo muktā bhavituṁ na śakṣyatha tebhyaḥ sarvvadoṣebhya etasmin jane viśvāsinaḥ sarvve muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|


aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|


yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste|


aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|


aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


tadarthaṁ yaḥ svakīyecchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manorathād vayaṁ khrīṣṭena pūrvvaṁ nirūpitāḥ santo'dhikāriṇo jātāḥ|


tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,


itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|


kintu tasmin dine svakīyapavitralokeṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilokān vismāpayituñca sa āgamiṣyati yato 'smākaṁ pramāṇe yuṣmābhi rviśvāso'kāri|


yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ|


tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|


purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्