Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 পাপিনঃ পৰিত্ৰাতুং খ্ৰীষ্টো যীশু ৰ্জগতি সমৱতীৰ্ণোঽভৱৎ, এষা কথা ৱিশ্ৱাসনীযা সৰ্ৱ্ৱৈ গ্ৰহণীযা চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 পাপিনঃ পরিত্রাতুং খ্রীষ্টো যীশু র্জগতি সমৱতীর্ণোঽভৱৎ, এষা কথা ৱিশ্ৱাসনীযা সর্ৱ্ৱৈ গ্রহণীযা চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ပါပိနး ပရိတြာတုံ ခြီၐ္ဋော ယီၑု ရ္ဇဂတိ သမဝတီရ္ဏော'ဘဝတ်, ဧၐာ ကထာ ဝိၑွာသနီယာ သရွွဲ ဂြဟဏီယာ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat, ESA kathA vizvAsanIyA sarvvai grahaNIyA ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:15
41 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|


tasmādavadhaddhaṁ, eteṣāṁ kṣudraprāṇinām ekamapi mā tucchīkuruta,


yato yuṣmānahaṁ tathyaṁ bravīmi, svarge teṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| evaṁ ye ye hāritāstān rakṣituṁ manujaputra āgacchat|


itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|


tadvākyaṁ śrutvā yīśuḥ pratyuvāca,arogilokānāṁ cikitsakena prayojanaṁ nāsti, kintu rogiṇāmeva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu mano vyāvarttayituṁ pāpina eva|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|


yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān|


ahaṁ dhārmmikān āhvātuṁ nāgatosmi kintu manaḥ parāvarttayituṁ pāpina eva|


tathāpi ye ye tamagṛhlan arthāt tasya nāmni vyaśvasan tebhya īśvarasya putrā bhavitum adhikāram adadāt|


pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|


mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|


yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati|


itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|


kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|


ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|


tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


asmāsu nirupāyeṣu satsu khrīṣṭa upayukte samaye pāpināṁ nimittaṁ svīyān praṇān atyajat|


īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ preritanāma dharttum ayogyastasmāt preritānāṁ madhye kṣudratamaścāsmi|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ|


viśvāsaṁ satsaṁvedañca dhārayasi ca| anayoḥ parityāgāt keṣāñcid viśvāsatarī bhagnābhavat|


yadi kaścid adhyakṣapadam ākāṅkṣate tarhi sa uttamaṁ karmma lipsata iti satyaṁ|


vākyametad viśvasanīyaṁ sarvvai rgrahaṇīyañca vayañca tadarthameva śrāmyāmo nindāṁ bhuṁjmahe ca|


aparaṁ sarvveṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭo yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkṛtavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|


aparam eṣā bhāratī satyā yadi vayaṁ tena sārddhaṁ mriyāmahe tarhi tena sārddhaṁ jīvivyāmaḥ, yadi ca kleśaṁ sahāmahe tarhi tena sārddhaṁ rājatvamapi kariṣyāmahe|


vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|


tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|


aparaṁ so 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyate|


yaḥ pāpācāraṁ karoti sa śayatānāt jāto yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lopārthameveśvarasya putraḥ prākāśata|


tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate|


aparaṁ siṁhāsanopaviṣṭo jano'vadat paśyāhaṁ sarvvāṇi nūtanīkaromi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|


anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ parameśvaraḥ svadūtaṁ preṣitavān|


aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्