Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 শান্তি ৰ্নিৰ্ৱ্ৱিন্ঘৎৱঞ্চ ৱিদ্যত ইতি যদা মানৱা ৱদিষ্যন্তি তদা প্ৰসৱৱেদনা যদ্ৱদ্ গৰ্ব্ভিনীম্ উপতিষ্ঠতি তদ্ৱদ্ অকস্মাদ্ ৱিনাশস্তান্ উপস্থাস্যতি তৈৰুদ্ধাৰো ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 শান্তি র্নির্ৱ্ৱিন্ঘৎৱঞ্চ ৱিদ্যত ইতি যদা মানৱা ৱদিষ্যন্তি তদা প্রসৱৱেদনা যদ্ৱদ্ গর্ব্ভিনীম্ উপতিষ্ঠতি তদ্ৱদ্ অকস্মাদ্ ৱিনাশস্তান্ উপস্থাস্যতি তৈরুদ্ধারো ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ၑာန္တိ ရ္နိရွွိန္ဃတွဉ္စ ဝိဒျတ ဣတိ ယဒါ မာနဝါ ဝဒိၐျန္တိ တဒါ ပြသဝဝေဒနာ ယဒွဒ် ဂရ္ဗ္ဘိနီမ် ဥပတိၐ္ဌတိ တဒွဒ် အကသ္မာဒ် ဝိနာၑသ္တာန် ဥပသ္ထာသျတိ တဲရုဒ္ဓါရော န လပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:3
48 अन्तरसन्दर्भाः  

re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve|


prasavakāla upasthite nārī yathā prasavavedanayā vyākulā bhavati kintu putre bhūmiṣṭhe sati manuṣyaiko janmanā naraloke praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,


yeyaṁ kathā bhaviṣyadvādināṁ grantheṣu likhitāste sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭate|


te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante,


svarge likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvveṣāṁ vicārādhipatirīśvaraḥ siddhīkṛtadhārmmikānām ātmāno


tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,


īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्