Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 জাগ্ৰতো নিদ্ৰাগতা ৱা ৱযং যৎ তেন প্ৰভুনা সহ জীৱামস্তদৰ্থং সোঽস্মাকং কৃতে প্ৰাণান্ ত্যক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 জাগ্রতো নিদ্রাগতা ৱা ৱযং যৎ তেন প্রভুনা সহ জীৱামস্তদর্থং সোঽস্মাকং কৃতে প্রাণান্ ত্যক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဇာဂြတော နိဒြာဂတာ ဝါ ဝယံ ယတ် တေန ပြဘုနာ သဟ ဇီဝါမသ္တဒရ္ထံ သော'သ္မာကံ ကၖတေ ပြာဏာန် တျက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:10
21 अन्तरसन्दर्भाः  

itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;


tathā nijān meṣānapi jānāmi, meṣāśca māṁ jānānti, ahañca meṣārthaṁ prāṇatyāgaṁ karomi|


prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snehaṁ karoti|


mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|


aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?


yato'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ seyaṁ, śāstrānusārāt khrīṣṭo'smākaṁ pāpamocanārthaṁ prāṇān tyaktavān,


aparañca ye jīvanti te yat svārthaṁ na jīvanti kintu teṣāṁ kṛte yo jano mṛtaḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthameva sa sarvveṣāṁ kṛte mṛtavān|


yato vayaṁ tena yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpena saha yasya jñāteyaṁ nāsīt sa eva tenāsmākaṁ vinimayena pāpaḥ kṛtaḥ|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|


yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;


aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|


ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|


sa narāvatāraḥ khrīṣṭo yīśu rvidyate yaḥ sarvveṣāṁ mukte rmūlyam ātmadānaṁ kṛtavān| etena yena pramāṇenopayukte samaye prakāśitavyaṁ,


aparam eṣā bhāratī satyā yadi vayaṁ tena sārddhaṁ mriyāmahe tarhi tena sārddhaṁ jīvivyāmaḥ, yadi ca kleśaṁ sahāmahe tarhi tena sārddhaṁ rājatvamapi kariṣyāmahe|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्