Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতঃ প্ৰভুঃ সিংহনাদেন প্ৰধানস্ৱৰ্গদূতস্যোচ্চৈঃ শব্দেনেশ্ৱৰীযতূৰীৱাদ্যেন চ স্ৱযং স্ৱৰ্গাদ্ অৱৰোক্ষ্যতি তেন খ্ৰীষ্টাশ্ৰিতা মৃতলোকাঃ প্ৰথমম্ উত্থাস্যান্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতঃ প্রভুঃ সিংহনাদেন প্রধানস্ৱর্গদূতস্যোচ্চৈঃ শব্দেনেশ্ৱরীযতূরীৱাদ্যেন চ স্ৱযং স্ৱর্গাদ্ অৱরোক্ষ্যতি তেন খ্রীষ্টাশ্রিতা মৃতলোকাঃ প্রথমম্ উত্থাস্যান্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတး ပြဘုး သိံဟနာဒေန ပြဓာနသွရ္ဂဒူတသျောစ္စဲး ၑဗ္ဒေနေၑွရီယတူရီဝါဒျေန စ သွယံ သွရ္ဂာဒ် အဝရောက္ၐျတိ တေန ခြီၐ္ဋာၑြိတာ မၖတလောကား ပြထမမ် ဥတ္ထာသျာန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiH zabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEna khrISTAzritA mRtalOkAH prathamam utthAsyAnti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:16
33 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyanto mṛtyuṁ na svādiṣyanti, etādṛśāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|


yadā manujasutaḥ pavitradūtān saṅginaḥ kṛtvā nijaprabhāvenāgatya nijatejomaye siṁhāsane nivekṣyati,


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|


he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|


aparaṁ khrīṣṭāśritā ye mānavā mahānidrāṁ gatāste'pi nāśaṁ gatāḥ|


idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|


kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|


mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|


asmākaṁ tāteneśvareṇa prabhunā yīśukhrīṣṭena ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|


kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;


he bhrātaraḥ, asmākaṁ prabho ryīśukhrīṣṭasyāgamanaṁ tasya samīpe 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmaheे,


kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|


kintu pradhānadivyadūto mīkhāyelo yadā mūsaso dehe śayatānena vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kṛtvākathayat prabhustvāṁ bhartsayatāṁ|


tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|


aparaṁ svargāt mayā saha sambhāṣamāṇa eko ravo mayāśrāvi tenoktaṁ tvaṁ likha, idānīmārabhya ye prabhau mriyante te mṛtā dhanyā iti; ātmā bhāṣate satyaṁ svaśramebhyastai rvirāmaḥ prāptavyaḥ teṣāṁ karmmāṇi ca tān anugacchanti|


tadā nirīkṣamāṇena mayākāśamadhyenābhipatata ekasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyo vāditavyāsteṣām avaśiṣṭatūrīdhvanitaḥ pṛthivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|


aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्