Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 he bhrātaraḥ, asmākaṁ śramaḥ kleेśaśca yuṣmābhiḥ smaryyate yuṣmākaṁ ko'pi yad bhāragrasto na bhavet tadarthaṁ vayaṁ divāniśaṁ pariśrāmyanto yuṣmanmadhya īśvarasya susaṁvādamaghoṣayāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 হে ভ্ৰাতৰঃ, অস্মাকং শ্ৰমঃ ক্লেेশশ্চ যুষ্মাভিঃ স্মৰ্য্যতে যুষ্মাকং কোঽপি যদ্ ভাৰগ্ৰস্তো ন ভৱেৎ তদৰ্থং ৱযং দিৱানিশং পৰিশ্ৰাম্যন্তো যুষ্মন্মধ্য ঈশ্ৱৰস্য সুসংৱাদমঘোষযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 হে ভ্রাতরঃ, অস্মাকং শ্রমঃ ক্লেेশশ্চ যুষ্মাভিঃ স্মর্য্যতে যুষ্মাকং কোঽপি যদ্ ভারগ্রস্তো ন ভৱেৎ তদর্থং ৱযং দিৱানিশং পরিশ্রাম্যন্তো যুষ্মন্মধ্য ঈশ্ৱরস্য সুসংৱাদমঘোষযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဟေ ဘြာတရး, အသ္မာကံ ၑြမး က္လေेၑၑ္စ ယုၐ္မာဘိး သ္မရျျတေ ယုၐ္မာကံ ကော'ပိ ယဒ် ဘာရဂြသ္တော န ဘဝေတ် တဒရ္ထံ ဝယံ ဒိဝါနိၑံ ပရိၑြာမျန္တော ယုၐ္မန္မဓျ ဤၑွရသျ သုသံဝါဒမဃောၐယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:9
35 अन्तरसन्दर्भाः  

īśvarasya ye 'bhirucitalokā divāniśaṁ prārthayante sa bahudināni vilambyāpi teṣāṁ vivādān kiṁ na pariṣkariṣyati?


mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya


tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ekavṛttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarot|


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|


īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ


bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|


kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyate dūrīkṛtaiḥ sahyate ninditaiḥ prasādyate|


ahameteṣāṁ sarvveṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayenāpi patramidaṁ mayā na likhyate yataḥ kenāpi janena mama yaśaso mudhākaraṇāt mama maraṇaṁ varaṁ|


etena mayā labhyaṁ phalaṁ kiṁ? susaṁvādena mama yo'dhikāra āste taṁ yadabhadrabhāvena nācareyaṁ tadarthaṁ susaṁvādaghoṣaṇasamaye tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇameva mama phalaṁ|


pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|


yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|


asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


vayaṁ khrīṣṭasya preritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhye mṛdubhāvā bhūtvāvarttāmahi|


vayaṁ yena yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāse yad asiddhaṁ vidyate tat siddhīkarttuñca śakṣyāmastādṛśaṁ varaṁ divāniśaṁ prārthayāmahe|


tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ|


yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ|


aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśraye tiṣṭhantī divāniśaṁ nivedanaprārthanābhyāṁ kālaṁ yāpayati|


aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्