Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 dvirekakṛtvo vā yuṣmatsamīpagamanāyāsmākaṁ viśeṣataḥ paulasya mamābhilāṣo'bhavat kintu śayatāno 'smān nivāritavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 द्विरेककृत्वो वा युष्मत्समीपगमनायास्माकं विशेषतः पौलस्य ममाभिलाषोऽभवत् किन्तु शयतानो ऽस्मान् निवारितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 দ্ৱিৰেককৃৎৱো ৱা যুষ্মৎসমীপগমনাযাস্মাকং ৱিশেষতঃ পৌলস্য মমাভিলাষোঽভৱৎ কিন্তু শযতানো ঽস্মান্ নিৱাৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 দ্ৱিরেককৃৎৱো ৱা যুষ্মৎসমীপগমনাযাস্মাকং ৱিশেষতঃ পৌলস্য মমাভিলাষোঽভৱৎ কিন্তু শযতানো ঽস্মান্ নিৱারিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဒွိရေကကၖတွော ဝါ ယုၐ္မတ္သမီပဂမနာယာသ္မာကံ ဝိၑေၐတး ပေါ်လသျ မမာဘိလာၐော'ဘဝတ် ကိန္တု ၑယတာနော 'သ္မာန် နိဝါရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 dvirEkakRtvO vA yuSmatsamIpagamanAyAsmAkaM vizESataH paulasya mamAbhilASO'bhavat kintu zayatAnO 'smAn nivAritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:18
13 अन्तरसन्दर्भाः  

tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


he bhrātṛgaṇa bhinnadeśīyalokānāṁ madhye yadvat tadvad yuṣmākaṁ madhyepi yathā phalaṁ bhuñje tadabhiprāyeṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyato'haṁ kintu yāvad adya tasmin gamane mama vighno jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhye|


tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivārito'bhavaṁ|


yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|


ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|


namaskāra eṣa paulasya mama kareṇa likhito'bhūt sarvvasmin patra etanmama cihnam etādṛśairakṣarai rmayā likhyate|


idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|


tvayā yo yaḥ kleśaḥ soḍhavyastasmāt mā bhaiṣīḥ paśya śayatāno yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣepsyati daśa dināni yāvat kleśo yuṣmāsu varttiṣyate ca| tvaṁ mṛtyuparyyantaṁ viśvāsyo bhava tenāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्