Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 tena mākidaniyākhāyādeśayo ryāvanto viśvāsino lokāḥ santi yūyaṁ teṣāṁ sarvveṣāṁ nidarśanasvarūpā jātāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तेन माकिदनियाखायादेशयो र्यावन्तो विश्वासिनो लोकाः सन्ति यूयं तेषां सर्व्वेषां निदर्शनस्वरूपा जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তেন মাকিদনিযাখাযাদেশযো ৰ্যাৱন্তো ৱিশ্ৱাসিনো লোকাঃ সন্তি যূযং তেষাং সৰ্ৱ্ৱেষাং নিদৰ্শনস্ৱৰূপা জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তেন মাকিদনিযাখাযাদেশযো র্যাৱন্তো ৱিশ্ৱাসিনো লোকাঃ সন্তি যূযং তেষাং সর্ৱ্ৱেষাং নিদর্শনস্ৱরূপা জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တေန မာကိဒနိယာခါယာဒေၑယော ရျာဝန္တော ဝိၑွာသိနော လောကား သန္တိ ယူယံ တေၐာံ သရွွေၐာံ နိဒရ္ၑနသွရူပါ ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tEna mAkidaniyAkhAyAdEzayO ryAvantO vizvAsinO lOkAH santi yUyaM tESAM sarvvESAM nidarzanasvarUpA jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:7
14 अन्तरसन्दर्भाः  

nagaraṁ praviśya pitaro yākūb yohan āndriyaḥ philipaḥ thomā barthajamayo mathirālphīyaputro yākūb udyogāी śimon yākūbo bhrātā yihūdā ete sarvve yatra sthāne pravasanti tasmin uparitanaprakoṣṭhe prāviśan|


tasmād gatvā mākidaniyāntarvvartti romīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatropasthāya katipayadināni tatra sthitavantaḥ|


tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kṛtvā karinthanagaram āgacchat|


gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|


yato yirūśālamasthapavitralokānāṁ madhye ye daridrā arthaviśrāṇanena tānupakarttuṁ mākidaniyādeśīyā ākhāyādeśīyāśca lokā aicchan|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|


yata ākhāyādeśasthā lokā gatavarṣam ārabhya tatkāryya udyatāḥ santīti vākyenāhaṁ mākidanīyalokānāṁ samīpe yuṣmākaṁ yām icchukatāmadhi ślāghe tām avagato'smi yuṣmākaṁ tasmād utsāhāccāpareṣāṁ bahūnām udyogo jātaḥ|


yato yuṣmattaḥ pratināditayā prabho rvāṇyā mākidaniyākhāyādeśau vyāptau kevalametannahi kintvīśvare yuṣmākaṁ yo viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayojanaṁ|


kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|


alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|


tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ


aparam aṁśānām adhikāriṇa iva na prabhavata kintu vṛndasya dṛṣṭāntasvarūpā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्