Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 aparam aṁśānām adhikāriṇa iva na prabhavata kintu vṛndasya dṛṣṭāntasvarūpā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰম্ অংশানাম্ অধিকাৰিণ ইৱ ন প্ৰভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱৰূপা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরম্ অংশানাম্ অধিকারিণ ইৱ ন প্রভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱরূপা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရမ် အံၑာနာမ် အဓိကာရိဏ ဣဝ န ပြဘဝတ ကိန္တု ဝၖန္ဒသျ ဒၖၐ္ဋာန္တသွရူပါ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:3
26 अन्तरसन्दर्भाः  

ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ekaṁ panthānaṁ darśitavān|


yūyaṁ sveṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyena krītavāna tam avata,


tathāpi prabho rvidhinā pumāṁsaṁ vinā yoṣinna jāyate yoṣitañca vinā pumān na jāyate|


paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ|


āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|


vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|


vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ|


he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|


yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|


tena mākidaniyākhāyādeśayo ryāvanto viśvāsino lokāḥ santi yūyaṁ teṣāṁ sarvveṣāṁ nidarśanasvarūpā jātāḥ|


atrāsmākam adhikāro nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dṛṣṭāntaṁ darśayitum icchantastad akurmma|


alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|


tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ


kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्