Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 kintu yo jīvatāṁ mṛtānāñca vicāraṁ karttum udyato'sti tasmai tairuttaraṁ dāyiṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु यो जीवतां मृतानाञ्च विचारं कर्त्तुम् उद्यतोऽस्ति तस्मै तैरुत्तरं दायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু যো জীৱতাং মৃতানাঞ্চ ৱিচাৰং কৰ্ত্তুম্ উদ্যতোঽস্তি তস্মৈ তৈৰুত্তৰং দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু যো জীৱতাং মৃতানাঞ্চ ৱিচারং কর্ত্তুম্ উদ্যতোঽস্তি তস্মৈ তৈরুত্তরং দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု ယော ဇီဝတာံ မၖတာနာဉ္စ ဝိစာရံ ကရ္တ္တုမ် ဥဒျတော'သ္တိ တသ္မဲ တဲရုတ္တရံ ဒါယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu yO jIvatAM mRtAnAnjca vicAraM karttum udyatO'sti tasmai tairuttaraM dAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:5
17 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,


tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śṛṇomi sā kīdṛśī? tvaṁ gṛhakāryyādhīśakarmmaṇo gaṇanāṁ darśaya gṛhakāryyādhīśapade tvaṁ na sthāsyasi|


jīvitamṛtobhayalokānāṁ vicāraṁ karttum īśvaro yaṁ niyuktavān sa eva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca so'smān ājñāpayat|


yataḥ svaniyuktena puruṣeṇa yadā sa pṛthivīsthānāṁ sarvvalokānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānotthāpanena tasmin sarvvebhyaḥ pramāṇaṁ prādāt|


yato jīvanto mṛtāścetyubhayeṣāṁ lokānāṁ prabhutvaprāptyarthaṁ khrīṣṭo mṛta utthitaḥ punarjīvitaśca|


īśvarasya gocare yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakāle svarājatvena jīvatāṁ mṛtānāñca lokānāṁ vicāraṁ kariṣyati tasya gocare 'haṁ tvām idaṁ dṛḍham ājñāpayāmi|


he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्