Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yūyaṁ taiḥ saha tasmin sarvvanāśapaṅke majjituṁ na dhāvatha, ityanenāścaryyaṁ vijñāya te yuṣmān nindanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযং তৈঃ সহ তস্মিন্ সৰ্ৱ্ৱনাশপঙ্কে মজ্জিতুং ন ধাৱথ, ইত্যনেনাশ্চৰ্য্যং ৱিজ্ঞায তে যুষ্মান্ নিন্দন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযং তৈঃ সহ তস্মিন্ সর্ৱ্ৱনাশপঙ্কে মজ্জিতুং ন ধাৱথ, ইত্যনেনাশ্চর্য্যং ৱিজ্ঞায তে যুষ্মান্ নিন্দন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယံ တဲး သဟ တသ္မိန် သရွွနာၑပင်္ကေ မဇ္ဇိတုံ န ဓာဝထ, ဣတျနေနာၑ္စရျျံ ဝိဇ္ဉာယ တေ ယုၐ္မာန် နိန္ဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyaM taiH saha tasmin sarvvanAzapagkE majjituM na dhAvatha, ityanEnAzcaryyaM vijnjAya tE yuSmAn nindanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:4
11 अन्तरसन्दर्भाः  

hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣeṇa ca paripūrṇamāste|


katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgṛhya dūradeśaṁ gatvā duṣṭācaraṇena sarvvāṁ sampattiṁ nāśayāmāsa|


kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|


kintu te 'tīva virodhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulo vastraṁ dhunvan etāṁ kathāṁ kathitavān, yuṣmākaṁ śoṇitapātāparādho yuṣmān pratyeva bhavatu, tenāhaṁ niraparādho 'dyārabhya bhinnadeśīyānāṁ samīpaṁ yāmi|


ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|


sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu|


kintu ye buddhihīnāḥ prakṛtā jantavo dharttavyatāyai vināśyatāyai ca jāyante tatsadṛśā ime yanna budhyante tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca|


kintu yeyaṁ satyā dṛṣṭāntakathā saiva teṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttate punaḥ punaḥ| luṭhituṁ karddame tadvat kṣālitaścaiva śūkaraḥ||


kintvime yanna budhyante tannindanti yacca nirbbodhapaśava ivendriyairavagacchanti tena naśyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्