Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 ata īśvarecchāto ye duḥkhaṁ bhuñjate te sadācāreṇa svātmāno viśvāsyasraṣṭurīśvasya karābhyāṁ nidadhatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अत ईश्वरेच्छातो ये दुःखं भुञ्जते ते सदाचारेण स्वात्मानो विश्वास्यस्रष्टुरीश्वस्य कराभ्यां निदधतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অত ঈশ্ৱৰেচ্ছাতো যে দুঃখং ভুঞ্জতে তে সদাচাৰেণ স্ৱাত্মানো ৱিশ্ৱাস্যস্ৰষ্টুৰীশ্ৱস্য কৰাভ্যাং নিদধতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অত ঈশ্ৱরেচ্ছাতো যে দুঃখং ভুঞ্জতে তে সদাচারেণ স্ৱাত্মানো ৱিশ্ৱাস্যস্রষ্টুরীশ্ৱস্য করাভ্যাং নিদধতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတ ဤၑွရေစ္ဆာတော ယေ ဒုးခံ ဘုဉ္ဇတေ တေ သဒါစာရေဏ သွာတ္မာနော ဝိၑွာသျသြၐ္ဋုရီၑွသျ ကရာဘျာံ နိဒဓတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ata IzvarEcchAtO yE duHkhaM bhunjjatE tE sadAcArENa svAtmAnO vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:19
27 अन्तरसन्दर्भाः  

tato yīśuruccairuvāca, he pita rmamātmānaṁ tava kare samarpaye, ityuktvā sa prāṇān jahau|


anantaraṁ he prabho yīśe madīyamātmānaṁ gṛhāṇa stiphānasyeti prārthanavākyavadanasamaye te taṁ prastarairāghnan|


vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati|


tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|


itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|


īśvarasyābhimatād yadi yuṣmābhiḥ kleśaḥ soḍhavyastarhi sadācāribhiḥ kleśasahanaṁ varaṁ na ca kadācāribhiḥ|


purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्