Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 विशेषतो यूयं सर्व्व एकमनसः परदुःखै र्दुःखिता भ्रातृप्रमिणः कृपावन्तः प्रीतिभावाश्च भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱিশেষতো যূযং সৰ্ৱ্ৱ একমনসঃ পৰদুঃখৈ ৰ্দুঃখিতা ভ্ৰাতৃপ্ৰমিণঃ কৃপাৱন্তঃ প্ৰীতিভাৱাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱিশেষতো যূযং সর্ৱ্ৱ একমনসঃ পরদুঃখৈ র্দুঃখিতা ভ্রাতৃপ্রমিণঃ কৃপাৱন্তঃ প্রীতিভাৱাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝိၑေၐတော ယူယံ သရွွ ဧကမနသး ပရဒုးခဲ ရ္ဒုးခိတာ ဘြာတၖပြမိဏး ကၖပါဝန္တး ပြီတိဘာဝါၑ္စ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:8
32 अन्तरसन्दर्भाः  

yathā cāhaṁ tvayi karuṇāṁ kṛtavān, tathaiva tvatsahadāse karuṇākaraṇaṁ kiṁ tava nocitaṁ?


kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|


aparañca nistārotsavāt paraṁ pañcāśattame dine samupasthite sati te sarvve ekācittībhūya sthāna ekasmin militā āsan|


parasmin divase 'smābhiḥ sīdonnagare pote lāgite tatra yūliyaḥ senāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|


publiyanāmā jana ekastasyopadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa jano'smān nijagṛhaṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarot|


aparañca pratyayakārilokasamūhā ekamanasa ekacittībhūya sthitāḥ| teṣāṁ kepi nijasampattiṁ svīyāṁ nājānan kintu teṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyena sthitāḥ|


aparaṁ bhrātṛtvapremnā parasparaṁ prīyadhvaṁ samādarād eko'parajanaṁ śreṣṭhaṁ jānīdhvam|


sahiṣṇutāsāntvanayorākaro ya īśvaraḥ sa evaṁ karotu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ekajano'nyajanena sārddhaṁ manasa aikyam ācaret;


he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|


tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|


sarvvathā namratāṁ mṛdutāṁ titikṣāṁ parasparaṁ pramnā sahiṣṇutāñcācarata|


aparaṁ kaṭuvākyaṁ roṣaḥ koṣaḥ kalaho nindā sarvvavidhadveṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu|


yūyaṁ parasparaṁ hitaiṣiṇaḥ komalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭena yadvad yuṣmākaṁ doṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ|


virodhād darpād vā kimapi mā kuruta kintu namratayā svebhyo'parān viśiṣṭān manyadhvaṁ|


kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|


ataeva yūyam īśvarasya manobhilaṣitāḥ pavitrāḥ priyāśca lokā iva snehayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|


bhrātṛṣu prema tiṣṭhatu| atithisevā yuṣmābhi rna vismaryyatāṁ


yo dayāṁ nācarati tasya vicāro nirddayena kāriṣyate, kintu dayā vicāram abhibhaviṣyati|


kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandheyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|


paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|


sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|


he yuvānaḥ, yūyamapi prācīnalokānāṁ vaśyā bhavata sarvve ca sarvveṣāṁ vaśībhūya namratābharaṇena bhūṣitā bhavata, yataḥ,ātmābhimānilokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ|


vayaṁ mṛtyum uttīryya jīvanaṁ prāptavantastad bhrātṛṣu premakaraṇāt jānīmaḥ| bhrātari yo na prīyate sa mṛtyau tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्