Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 মনোভিঃ কিন্তু মন্যধ্ৱং পৱিত্ৰং প্ৰভুমীশ্ৱৰং| অপৰঞ্চ যুষ্মাকম্ আন্তৰিকপ্ৰত্যাশাযাস্তত্ত্ৱং যঃ কশ্চিৎ পৃচ্ছতি তস্মৈ শান্তিভীতিভ্যাম্ উত্তৰং দাতুং সদা সুসজ্জা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 মনোভিঃ কিন্তু মন্যধ্ৱং পৱিত্রং প্রভুমীশ্ৱরং| অপরঞ্চ যুষ্মাকম্ আন্তরিকপ্রত্যাশাযাস্তত্ত্ৱং যঃ কশ্চিৎ পৃচ্ছতি তস্মৈ শান্তিভীতিভ্যাম্ উত্তরং দাতুং সদা সুসজ্জা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 မနောဘိး ကိန္တု မနျဓွံ ပဝိတြံ ပြဘုမီၑွရံ၊ အပရဉ္စ ယုၐ္မာကမ် အာန္တရိကပြတျာၑာယာသ္တတ္တွံ ယး ကၑ္စိတ် ပၖစ္ဆတိ တသ္မဲ ၑာန္တိဘီတိဘျာမ် ဥတ္တရံ ဒါတုံ သဒါ သုသဇ္ဇာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:15
34 अन्तरसन्दर्भाः  

tadā paulo'kathayat ahaṁ kilikiyādeśasya tārṣanagarīyo yihūdīyo, nāhaṁ sāmānyanagarīyo mānavaḥ; ataeva vinaye'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva|


paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


yuṣmākam ālāpaḥ sarvvadānugrahasūcako lavaṇena susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|


yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami|


vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


vayaṁ mṛtijanakakarmmabhyo manaḥparāvarttanam īśvare viśvāso majjanaśikṣaṇaṁ hastārpaṇaṁ mṛtalokānām utthānam


aparañca yo vināpakṣapātam ekaikamānuṣasya karmmānusārād vicāraṁ karoti sa yadi yuṣmābhistāta ākhyāyate tarhi svapravāsasya kālo yuṣmābhi rbhītyā yāpyatāṁ|


te vināvākyaṁ yoṣitām ācāreṇārthatasteṣāṁ pratyakṣeṇa yuṣmākaṁ sabhayasatītvācāreṇākraṣṭuṁ śakṣyante|


kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्