Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| teṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদি চ ধৰ্ম্মাৰ্থং ক্লিশ্যধ্ৱং তৰ্হি ধন্যা ভৱিষ্যথ| তেষাম্ আশঙ্কযা যূযং ন বিভীত ন ৱিঙ্ক্ত ৱা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদি চ ধর্ম্মার্থং ক্লিশ্যধ্ৱং তর্হি ধন্যা ভৱিষ্যথ| তেষাম্ আশঙ্কযা যূযং ন বিভীত ন ৱিঙ্ক্ত ৱা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒိ စ ဓရ္မ္မာရ္ထံ က္လိၑျဓွံ တရှိ ဓနျာ ဘဝိၐျထ၊ တေၐာမ် အာၑင်္ကယာ ယူယံ န ဗိဘီတ န ဝိင်္က္တ ဝါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| tESAm AzagkayA yUyaM na bibhIta na vigkta vA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:14
29 अन्तरसन्दर्भाः  

ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta|


ato mā bibhīta, yūyaṁ bahucaṭakebhyo bahumūlyāḥ|


yaḥ svaprāṇānavati, sa tān hārayiṣyate, yastu matkṛte svaprāṇān hārayati, sa tānavati|


yato yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yo madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|


anyacca yaḥ kaścit mama nāmakāraṇāt gṛhaṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa teṣāṁ śataguṇaṁ lapsyate, anantāyumo'dhikāritvañca prāpsyati|


tato yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yo janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā


yato yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|


manoduḥkhino mā bhūta; īśvare viśvasita mayi ca viśvasita|


ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


mama nāmanimittañca tena kiyān mahān kleśo bhoktavya etat taṁ darśayiṣyāmi|


tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|


yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,


yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|


paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|


tathaiva sārā ibrāhīmo vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyo bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्