Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযমপি জীৱৎপ্ৰস্তৰা ইৱ নিচীযমানা আত্মিকমন্দিৰং খ্ৰীষ্টেন যীশুনা চেশ্ৱৰতোষকাণাম্ আত্মিকবলীনাং দানাৰ্থং পৱিত্ৰো যাজকৱৰ্গো ভৱথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযমপি জীৱৎপ্রস্তরা ইৱ নিচীযমানা আত্মিকমন্দিরং খ্রীষ্টেন যীশুনা চেশ্ৱরতোষকাণাম্ আত্মিকবলীনাং দানার্থং পৱিত্রো যাজকৱর্গো ভৱথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယမပိ ဇီဝတ္ပြသ္တရာ ဣဝ နိစီယမာနာ အာတ္မိကမန္ဒိရံ ခြီၐ္ဋေန ယီၑုနာ စေၑွရတောၐကာဏာမ် အာတ္မိကဗလီနာံ ဒါနာရ္ထံ ပဝိတြော ယာဇကဝရ္ဂော ဘဝထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:5
34 अन्तरसन्दर्भाः  

he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|


bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|


yūyam īśvarasya mandiraṁ yuṣmanmadhye ceśvarasyātmā nivasatīti kiṁ na jānītha?


āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|


yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate?


īśvarasya mandireṇa saha vā devapratimānāṁ kā tulanā? amarasyeśvarasya mandiraṁ yūyameva| īśvareṇa taduktaṁ yathā, teṣāṁ madhye'haṁ svāvāsaṁ nidhāsyāmi teṣāṁ madhye ca yātāyātaṁ kurvvan teṣām īśvaro bhaviṣyāmi te ca mallokā bhaviṣyanti|


ato yāvat samayastiṣṭhati tāvat sarvvān prati viśeṣato viśvāsaveśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


yuṣmākaṁ viśvāsārthakāya balidānāya sevanāya ca yadyapyahaṁ niveditavyo bhaveyaṁ tathāpi tenānandāmi sarvveṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|


kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|


vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|


yadi vā vilambeya tarhīśvarasya gṛhe 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amareśvarasya samitau tvayā kīdṛśa ācāraḥ karttavyastat jñātuṁ śakṣyate|


vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena|


yato vicārasyārambhasamaye īśvarasya mandire yujyate yadi cāsmatsvārabhate tarhīśvarīyasusaṁvādāgrāhiṇāṁ śeṣadaśā kā bhaviṣyati?


yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen|


eṣā prathamotthitiḥ| yaḥ kaścit prathamāyā utthiteraṁśī sa dhanyaḥ pavitraśca| teṣu dvitīyamṛtyoḥ ko 'pyadhikāro nāsti ta īśvarasya khrīṣṭasya ca yājakā bhaviṣyanti varṣasahasraṁ yāvat tena saha rājatvaṁ kariṣyanti ca|


yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi|


asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्