Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে প্ৰিযতমাঃ, যূযং প্ৰৱাসিনো ৱিদেশিনশ্চ লোকা ইৱ মনসঃ প্ৰাতিকূল্যেন যোধিভ্যঃ শাৰীৰিকসুখাভিলাষেভ্যো নিৱৰ্ত্তধ্ৱম্ ইত্যহং ৱিনযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে প্রিযতমাঃ, যূযং প্রৱাসিনো ৱিদেশিনশ্চ লোকা ইৱ মনসঃ প্রাতিকূল্যেন যোধিভ্যঃ শারীরিকসুখাভিলাষেভ্যো নিৱর্ত্তধ্ৱম্ ইত্যহং ৱিনযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ပြိယတမား, ယူယံ ပြဝါသိနော ဝိဒေၑိနၑ္စ လောကာ ဣဝ မနသး ပြာတိကူလျေန ယောဓိဘျး ၑာရီရိကသုခါဘိလာၐေဘျော နိဝရ္တ္တဓွမ် ဣတျဟံ ဝိနယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:11
35 अन्तरसन्दर्भाः  

ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|


devatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca etāni parityaktuṁ likhāmaḥ|


ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|


he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|


kintu tadviparītaṁ yudhyantaṁ tadanyamekaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ ceṣṭate|


yadi yūyaṁ śarīrikācāriṇo bhaveta tarhi yuṣmābhi rmarttavyameva kintvātmanā yadi śarīrakarmmāṇi ghātayeta tarhi jīviṣyatha|


ato vayaṁ khrīṣṭasya vinimayena dautyaṁ karmma sampādayāmahe, īśvaraścāsmābhi ryuṣmān yāyācyate tataḥ khrīṣṭasya vinimayena vayaṁ yuṣmān prārthayāmahe yūyamīśvareṇa sandhatta|


tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|


ataeva he priyatamāḥ, etādṛśīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanoḥ sarvvamālinyam apamṛjyeśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


ye tu khrīṣṭasya lokāste ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśe nihatavantaḥ|


ata idānīṁ yūyam asamparkīyā videśinaśca na tiṣṭhanataḥ pavitralokaiḥ sahavāsina īśvarasya veśmavāsinaścādhve|


ato bandirahaṁ prabho rnāmnā yuṣmān vinaye yūyaṁ yenāhvānenāhūtāstadupayuktarūpeṇa


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmo viśvāsaḥ prema ye ca śucimanobhiḥ prabhum uddiśya prārthanāṁ kurvvate taiḥ sārddham aikyabhāvaścaiteṣu tvayā yatno vidhīyatāṁ|


ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|


he priyatamāḥ, yadyapi vayam etādṛśaṁ vākyaṁ bhāṣāmahe tathāpi yūyaṁ tata utkṛṣṭāḥ paritrāṇapathasya pathikāścādhva iti viśvasāmaḥ|


yuṣmākaṁ madhye samarā raṇaśca kuta utpadyante? yuṣmadaṅgaśibirāśritābhyaḥ sukhecchābhyaḥ kiṁ notpadyanteे?


panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādeśeṣu pravāsino ye vikīrṇalokāḥ


aparañca yo vināpakṣapātam ekaikamānuṣasya karmmānusārād vicāraṁ karoti sa yadi yuṣmābhistāta ākhyāyate tarhi svapravāsasya kālo yuṣmābhi rbhītyā yāpyatāṁ|


he priyatamāḥ, yuṣmākaṁ parīkṣārthaṁ yastāpo yuṣmāsu varttate tam asambhavaghaṭitaṁ matvā nāścaryyaṁ jānīta,


itibhāvena yūyamapi susajjībhūya dehavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyecchāsādhanārthaṁ yāpayata|


he priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktṛbhiḥ pūrvvoktāni vākyāni trātrā prabhunā preritānām asmākam ādeśañca sāratha tathā yuṣmān smārayitvā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्