Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yūyaṁ nirarthakāt paitṛkācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যূযং নিৰৰ্থকাৎ পৈতৃকাচাৰাৎ ক্ষযণীযৈ ৰূপ্যসুৱৰ্ণাদিভি ৰ্মুক্তিং ন প্ৰাপ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যূযং নিরর্থকাৎ পৈতৃকাচারাৎ ক্ষযণীযৈ রূপ্যসুৱর্ণাদিভি র্মুক্তিং ন প্রাপ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယူယံ နိရရ္ထကာတ် ပဲတၖကာစာရာတ် က္ၐယဏီယဲ ရူပျသုဝရ္ဏာဒိဘိ ရ္မုက္တိံ န ပြာပျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yUyaM nirarthakAt paitRkAcArAt kSayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:18
28 अन्तरसन्दर्भाः  

naraḥ svaprāṇavinimayena kiṁ dātuṁ śaknoti?


aparam īśvaraṁ jñātvāpi te tam īśvarajñānena nādriyanta kṛtajñā vā na jātāḥ; tasmāt teṣāṁ sarvve tarkā viphalībhūtāḥ, aparañca teṣāṁ vivekaśūnyāni manāṁsi timire magnāni|


yūyaṁ mūlyena krītā ato vapurmanobhyām īśvaro yuṣmābhiḥ pūjyatāṁ yata īśvara eva tayoḥ svāmī|


yūyaṁ mūlyena krītā ato heto rmānavānāṁ dāsā mā bhavata|


asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo


yuṣmān ahaṁ prabhunedaṁ bravīmyādiśāmi ca, anye bhinnajātīyā iva yūyaṁ pūna rmācarata|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān|


yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|


āyuṣo yaḥ samayo vyatītastasmin yuṣmābhi ryad devapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghṛṇārhadevapūjācaraṇañcākāri tena bāhulyaṁ|


aparaṁ so 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्