Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 yūyamapyājñāgrāhisantānā iva sarvvasmin ācāre tādṛk pavitrā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযমপ্যাজ্ঞাগ্ৰাহিসন্তানা ইৱ সৰ্ৱ্ৱস্মিন্ আচাৰে তাদৃক্ পৱিত্ৰা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযমপ্যাজ্ঞাগ্রাহিসন্তানা ইৱ সর্ৱ্ৱস্মিন্ আচারে তাদৃক্ পৱিত্রা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယမပျာဇ္ဉာဂြာဟိသန္တာနာ ဣဝ သရွွသ္မိန် အာစာရေ တာဒၖက် ပဝိတြာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyamapyAjnjAgrAhisantAnA iva sarvvasmin AcArE tAdRk pavitrA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:15
32 अन्तरसन्दर्भाः  

tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|


ataeva he priyatamāḥ, etādṛśīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanoḥ sarvvamālinyam apamṛjyeśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|


pūrṇayatnena lakṣyaṁ prati dhāvan khrīṣṭayīśunorddhvāt mām āhvayata īśvarāt jetṛpaṇaṁ prāptuṁ ceṣṭe|


kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaśceti yūyaṁ jānītha|


alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|


so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi,


aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|


aparañca sarvvaiḥ sārtham eेkyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|


yūyam ācāre nirlobhā bhavata vidyamānaviṣaye santuṣyata ca yasmād īśvara evedaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|"


yuṣmākaṁ madhye jñānī subodhaśca ka āste? tasya karmmāṇi jñānamūlakamṛdutāyuktānīti sadācārāt sa pramāṇayatu|


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu|


kṣaṇikaduḥkhabhogāt param asmabhyaṁ khrīṣṭena yīśunā svakīyānantagauravadānārthaṁ yo'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karotu|


tasmin eṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karoti yathā sa pavitro 'sti|


aparañca philādilphiyāsthasamite rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yena mocite 'paraḥ ko'pi na ruṇaddhi ruddhe cāparaḥ ko'pi na mocayati sa eva bhāṣate|


teṣāṁ caturṇām ekaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi te ca sarvvāṅgeṣvabhyantare ca bahucakṣurviśiṣṭāḥ, te divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamāno bhūto bhaviṣyaṁśca prabhuḥ parameśvaraḥ|


ta uccairidaṁ gadanti, he pavitra satyamaya prabho asmākaṁ raktapāte pṛthivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambase?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्