Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 yato hetoḥ svarge pitā vādaḥ pavitra ātmā ca traya ime sākṣiṇaḥ santi, traya ime caiko bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो हेतोः स्वर्गे पिता वादः पवित्र आत्मा च त्रय इमे साक्षिणः सन्ति, त्रय इमे चैको भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো হেতোঃ স্ৱৰ্গে পিতা ৱাদঃ পৱিত্ৰ আত্মা চ ত্ৰয ইমে সাক্ষিণঃ সন্তি, ত্ৰয ইমে চৈকো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো হেতোঃ স্ৱর্গে পিতা ৱাদঃ পৱিত্র আত্মা চ ত্রয ইমে সাক্ষিণঃ সন্তি, ত্রয ইমে চৈকো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဟေတေား သွရ္ဂေ ပိတာ ဝါဒး ပဝိတြ အာတ္မာ စ တြယ ဣမေ သာက္ၐိဏး သန္တိ, တြယ ဣမေ စဲကော ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:7
31 अन्तरसन्दर्भाः  

etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|


kintu yadi na śṛṇoti, tarhi dvābhyāṁ tribhi rvā sākṣībhiḥ sarvvaṁ vākyaṁ yathā niścitaṁ jāyate, tadartham ekaṁ dvau vā sākṣiṇau gṛhītvā yāhi|


ato yūyaṁ prayāya sarvvadeśīyān śiṣyān kṛtvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


ādau vāda āsīt sa ca vāda īśvareṇa sārdhamāsīt sa vādaḥ svayamīśvara eva|


he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|


etajjagato lokāstaṁ grahītuṁ na śaknuvanti yataste taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yato hetoḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhye sthāsyati ca|


kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|


pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|


ahaṁ svārthe svayaṁ sākṣitvaṁ dadāmi yaśca mama tāto māṁ preritavān sopi madarthe sākṣyaṁ dadāti|


yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|


sa īśvarasya dakṣiṇakareṇonnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kṛtavān tasya phalaṁ prāpya yat paśyatha śṛṇutha ca tadavarṣat|


etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|


prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|


ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|


so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|


tathā pṛthivyām ātmā toyaṁ rudhirañca trīṇyetāni sākṣyaṁ dadāti teṣāṁ trayāṇām ekatvaṁ bhavati ca|


sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्