Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yato yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yo viśvāsaḥ sa evāsmākaṁ saṁsārajayijayaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো যঃ কশ্চিদ্ ঈশ্ৱৰাৎ জাতঃ স সংসাৰং জযতি কিঞ্চাস্মাকং যো ৱিশ্ৱাসঃ স এৱাস্মাকং সংসাৰজযিজযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো যঃ কশ্চিদ্ ঈশ্ৱরাৎ জাতঃ স সংসারং জযতি কিঞ্চাস্মাকং যো ৱিশ্ৱাসঃ স এৱাস্মাকং সংসারজযিজযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ယး ကၑ္စိဒ် ဤၑွရာတ် ဇာတး သ သံသာရံ ဇယတိ ကိဉ္စာသ္မာကံ ယော ဝိၑွာသး သ ဧဝါသ္မာကံ သံသာရဇယိဇယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:4
21 अन्तरसन्दर्भाः  

teṣāṁ janiḥ śoṇitānna śārīrikābhilāṣānna mānavānāmicchāto na kintvīśvarādabhavat|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|


īśvaraśca dhanyo bhavatu yataḥ so'smākaṁ prabhunā yīśukhrīṣṭenāsmān jayayuktān vidhāpayati|


sa dhārmmiko 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karoti sa tasmāt jāta ityapi jānīta|


yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karoti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknoti yataḥ sa īśvarāt jātaḥ|


he bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇo 'pi yuṣmadadhiṣṭhānakārī mahān|


yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|


ya īśvarāt jātaḥ sa pāpācāraṁ na karoti kintvīśvarāt jāto janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spṛśatīti vayaṁ jānīmaḥ|


yīśurīśvarasya putra iti yo viśvasiti taṁ vinā ko'paraḥ saṁsāraṁ jayati?


meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|


vahnimiśritasya kācamayasya jalāśayasyākṛtirapi dṛṣṭā ye ca paśostatpratimāyāstannāmno 'ṅkasya ca prabhūtavantaste tasya kācamayajalāśayasya tīre tiṣṭhanta īśvarīyavīṇā dhārayanti,


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jayati sa dvitīyamṛtyunā na hiṁsiṣyate|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā ahaṁ guptamānnāṁ bhoktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastare nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyena kenāpyavagamyate|


yo jano jayati śeṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā aham īśvarasyārāmasthajīvanataroḥ phalaṁ bhoktuṁ dāsyāmi|


yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi|


yo jano jayati sa śubhraparicchadaṁ paridhāpayiṣyante, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्