Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 yata īśvare yat prema tat tadīyājñāpālanenāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhorā na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যত ঈশ্ৱৰে যৎ প্ৰেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্ৰকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোৰা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যত ঈশ্ৱরে যৎ প্রেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্রকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোরা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတ ဤၑွရေ ယတ် ပြေမ တတ် တဒီယာဇ္ဉာပါလနေနာသ္မာဘိး ပြကာၑယိတဝျံ, တသျာဇ္ဉာၑ္စ ကဌောရာ န ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:3
26 अन्तरसन्दर्भाः  

te durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhepari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|


yadi mayi prīyadhve tarhi mamājñāḥ samācarata|


ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|


ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|


ataeva vyavasthā pavitrā, ādeśaśca pavitro nyāyyo hitakārī ca bhavati|


aham āntarikapuruṣeṇeśvaravyavasthāyāṁ santuṣṭa āse;


kintu parameśvaraḥ kathayati taddināt paramahaṁ isrāyelavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ hṛtpatre ca tān lekhiṣyāmi, aparamahaṁ teṣām īśvaro bhaviṣyāmi te ca mama lokā bhaviṣyanti|


vayaṁ taṁ jānīma iti tadīyājñāpālanenāvagacchāmaḥ|


aparaṁ premaitena prakāśate yad vayaṁ tasyājñā ācarema| ādito yuṣmābhi ryā śrutā seyam ājñā sā ca yuṣmābhirācaritavyā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्