Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে প্ৰিযতমাঃ, ৱযং পৰস্পৰং প্ৰেম কৰৱাম, যতঃ প্ৰেম ঈশ্ৱৰাৎ জাযতে, অপৰং যঃ কশ্চিৎ প্ৰেম কৰোতি স ঈশ্ৱৰাৎ জাত ঈশ্ৱৰং ৱেত্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে প্রিযতমাঃ, ৱযং পরস্পরং প্রেম করৱাম, যতঃ প্রেম ঈশ্ৱরাৎ জাযতে, অপরং যঃ কশ্চিৎ প্রেম করোতি স ঈশ্ৱরাৎ জাত ঈশ্ৱরং ৱেত্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပြိယတမား, ဝယံ ပရသ္ပရံ ပြေမ ကရဝါမ, ယတး ပြေမ ဤၑွရာတ် ဇာယတေ, အပရံ ယး ကၑ္စိတ် ပြေမ ကရောတိ သ ဤၑွရာတ် ဇာတ ဤၑွရံ ဝေတ္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:7
25 अन्तरसन्दर्भाः  

yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


idānīm īśvaraṁ jñātvā yadi veśvareṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punasteṣāṁ dāsā bhavitumicchatha?


kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|


svabhrātari yaḥ prīyate sa eva jyotiṣi varttate vighnajanakaṁ kimapi tasmin na vidyate|


sa dhārmmiko 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karoti sa tasmāt jāta ityapi jānīta|


vayaṁ taṁ jānīma iti tadīyājñāpālanenāvagacchāmaḥ|


ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati so 'nṛtavādī satyamatañca tasyāntare na vidyate|


he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|


yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karoti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknoti yataḥ sa īśvarāt jātaḥ|


he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|


īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|


asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|


īśvare 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dveṣṭi so 'nṛtavādī| sa yaṁ dṛṣṭavān tasmin svabhrātari yadi na prīyate tarhi yam īśvaraṁ na dṛṣṭavān kathaṁ tasmin prema karttuṁ śaknuyāt?


yaḥ prema na karoti sa īśvaraṁ na jānāti yata īśvaraḥ premasvarūpaḥ|


yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|


sāmpratañca he kuriye, navīnāṁ kāñcid ājñāṁ na likhannaham ādito labdhām ājñāṁ likhan tvām idaṁ vinaye yad asmābhiḥ parasparaṁ prema karttavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्