Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अत ईश्वरे यः प्रीयते स स्वीयभ्रातर्य्यपि प्रीयताम् इयम् आज्ञा तस्माद् अस्माभि र्लब्धा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অত ঈশ্ৱৰে যঃ প্ৰীযতে স স্ৱীযভ্ৰাতৰ্য্যপি প্ৰীযতাম্ ইযম্ আজ্ঞা তস্মাদ্ অস্মাভি ৰ্লব্ধা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অত ঈশ্ৱরে যঃ প্রীযতে স স্ৱীযভ্রাতর্য্যপি প্রীযতাম্ ইযম্ আজ্ঞা তস্মাদ্ অস্মাভি র্লব্ধা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အတ ဤၑွရေ ယး ပြီယတေ သ သွီယဘြာတရျျပိ ပြီယတာမ် ဣယမ် အာဇ္ဉာ တသ္မာဒ် အသ္မာဘိ ရ္လဗ္ဓာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ata IzvarE yaH prIyatE sa svIyabhrAtaryyapi prIyatAm iyam AjnjA tasmAd asmAbhi rlabdhA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:21
20 अन्तरसन्दर्भाः  

nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|


tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|


ahaṁ yuṣmāsu yathā prīye yūyamapi parasparaṁ tathā prīyadhvam eṣā mamājñā|


yasmāt tvaṁ samīpavāsini svavat prema kuryyā ityekājñā kṛtsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|


khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu premnā saphalo viśvāsa eva guṇayuktaḥ|


bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|


viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|


viśeṣataḥ parasparaṁ gāḍhaṁ prema kuruta, yataḥ, pāpānāmapi bāhulyaṁ premnaivācchādayiṣyate|


he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|


yatastasya ya ādeśa ādito yuṣmābhiḥ śrutaḥ sa eṣa eva yad asmābhiḥ parasparaṁ prema karttavyaṁ|


vayaṁ mṛtyum uttīryya jīvanaṁ prāptavantastad bhrātṛṣu premakaraṇāt jānīmaḥ| bhrātari yo na prīyate sa mṛtyau tiṣṭhati|


he mama priyabālakāḥ, vākyena jihvayā vāsmābhiḥ prema na karttavyaṁ kintu kāryyeṇa satyatayā caiva|


aparaṁ tasyeyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusāreṇa ca parasparaṁ prema kurmmaḥ|


he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्