Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 premni bhīti rna varttate kintu siddhaṁ prema bhītiṁ nirākaroti yato bhītiḥ sayātanāsti bhīto mānavaḥ premni siddho na jātaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 প্ৰেম্নি ভীতি ৰ্ন ৱৰ্ত্ততে কিন্তু সিদ্ধং প্ৰেম ভীতিং নিৰাকৰোতি যতো ভীতিঃ সযাতনাস্তি ভীতো মানৱঃ প্ৰেম্নি সিদ্ধো ন জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 প্রেম্নি ভীতি র্ন ৱর্ত্ততে কিন্তু সিদ্ধং প্রেম ভীতিং নিরাকরোতি যতো ভীতিঃ সযাতনাস্তি ভীতো মানৱঃ প্রেম্নি সিদ্ধো ন জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပြေမ္နိ ဘီတိ ရ္န ဝရ္တ္တတေ ကိန္တု သိဒ္ဓံ ပြေမ ဘီတိံ နိရာကရောတိ ယတော ဘီတိး သယာတနာသ္တိ ဘီတော မာနဝး ပြေမ္နိ သိဒ္ဓေါ န ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 prEmni bhIti rna varttatE kintu siddhaM prEma bhItiM nirAkarOti yatO bhItiH sayAtanAsti bhItO mAnavaH prEmni siddhO na jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:18
11 अन्तरसन्दर्भाः  

kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|


yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|


yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|


ataeva niścalarājyaprāptairasmābhiḥ so'nugraha ālambitavyo yena vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpeṇeśvaraṁ sevituṁ śaknuyāma|


eka īśvaro 'stīti tvaṁ pratyeṣi| bhadraṁ karoṣi| bhūtā api tat pratiyanti kampante ca|


īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्