Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অস্মাস্ৱীশ্ৱৰস্য যৎ প্ৰেম ৱৰ্ত্ততে তদ্ ৱযং জ্ঞাতৱন্তস্তস্মিন্ ৱিশ্ৱাসিতৱন্তশ্চ| ঈশ্ৱৰঃ প্ৰেমস্ৱৰূপঃ প্ৰেম্নী যস্তিষ্ঠতি স ঈশ্ৱৰে তিষ্ঠতি তস্মিংশ্চেশ্ৱৰস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অস্মাস্ৱীশ্ৱরস্য যৎ প্রেম ৱর্ত্ততে তদ্ ৱযং জ্ঞাতৱন্তস্তস্মিন্ ৱিশ্ৱাসিতৱন্তশ্চ| ঈশ্ৱরঃ প্রেমস্ৱরূপঃ প্রেম্নী যস্তিষ্ঠতি স ঈশ্ৱরে তিষ্ঠতি তস্মিংশ্চেশ্ৱরস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အသ္မာသွီၑွရသျ ယတ် ပြေမ ဝရ္တ္တတေ တဒ် ဝယံ ဇ္ဉာတဝန္တသ္တသ္မိန် ဝိၑွာသိတဝန္တၑ္စ၊ ဤၑွရး ပြေမသွရူပး ပြေမ္နီ ယသ္တိၐ္ဌတိ သ ဤၑွရေ တိၐ္ဌတိ တသ္မိံၑ္စေၑွရသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:16
13 अन्तरसन्दर्भाः  

anantajīvanadāyinyo yāḥ kathāstāstavaiva| bhavān amareśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|


tataḥ sa pratyuditavān etasya vāsya pitroḥ pāpād etādṛśobhūda iti nahi kintvanena yatheśvarasya karmma prakāśyate taddhetoreva|


tadvallikhitamāste, netreṇa kkāpi no dṛṣṭaṁ karṇenāpi ca na śrutaṁ| manomadhye tu kasyāpi na praviṣṭaṁ kadāpi yat|īśvare prīyamāṇānāṁ kṛte tat tena sañcitaṁ|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahe, etena pitāsmabhyaṁ kīdṛk mahāprema pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


asmākaṁ kṛte sa svaprāṇāṁstyaktavān ityanena vayaṁ premnastattvam avagatāḥ, aparaṁ bhrātṛṇāṁ kṛte 'smābhirapi prāṇāstyaktavyāḥ|


yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin so'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt so 'smāsu tiṣṭhatīti jānīmaḥ|


he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्