Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 হে প্ৰিযতমাঃ, ইদানীং ৱযম্ ঈশ্ৱৰস্য সন্তানা আস্মহে পশ্চাৎ কিং ভৱিষ্যামস্তদ্ অদ্যাপ্যপ্ৰকাশিতং কিন্তু প্ৰকাশং গতে ৱযং তস্য সদৃশা ভৱিষ্যামি ইতি জানীমঃ, যতঃ স যাদৃশো ঽস্তি তাদৃশো ঽস্মাভিৰ্দৰ্শিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 হে প্রিযতমাঃ, ইদানীং ৱযম্ ঈশ্ৱরস্য সন্তানা আস্মহে পশ্চাৎ কিং ভৱিষ্যামস্তদ্ অদ্যাপ্যপ্রকাশিতং কিন্তু প্রকাশং গতে ৱযং তস্য সদৃশা ভৱিষ্যামি ইতি জানীমঃ, যতঃ স যাদৃশো ঽস্তি তাদৃশো ঽস্মাভির্দর্শিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဟေ ပြိယတမား, ဣဒါနီံ ဝယမ် ဤၑွရသျ သန္တာနာ အာသ္မဟေ ပၑ္စာတ် ကိံ ဘဝိၐျာမသ္တဒ် အဒျာပျပြကာၑိတံ ကိန္တု ပြကာၑံ ဂတေ ဝယံ တသျ သဒၖၑာ ဘဝိၐျာမိ ဣတိ ဇာနီမး, ယတး သ ယာဒၖၑော 'သ္တိ တာဒၖၑော 'သ္မာဘိရ္ဒရ္ၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:2
37 अन्तरसन्दर्भाः  

nirmmalahṛdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|


te puna rna mriyante kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadṛśāśca bhavanti|


tathāpi ye ye tamagṛhlan arthāt tasya nāmni vyaśvasan tebhya īśvarasya putrā bhavitum adhikāram adadāt|


kintu yīśūstaddeśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgṛhyaikajātiṁ kariṣyati ca, tasmin vatsare kiyaphā mahāyājakatvapade niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|


he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|


aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|


kintvasmāsu yo bhāvīvibhavaḥ prakāśiṣyate tasya samīpe varttamānakālīnaṁ duḥkhamahaṁ tṛṇāya manye|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|


yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|


idānīm abhramadhyenāspaṣṭaṁ darśanam asmābhi rlabhyate kintu tadā sākṣāt darśanaṁ lapsyate| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagato bhaviṣyāmi|


mṛṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyate|


tadvallikhitamāste, netreṇa kkāpi no dṛṣṭaṁ karṇenāpi ca na śrutaṁ| manomadhye tu kasyāpi na praviṣṭaṁ kadāpi yat|īśvare prīyamāṇānāṁ kṛte tat tena sañcitaṁ|


vayañca sarvve'nācchāditenāsyena prabhostejasaḥ pratibimbaṁ gṛhlanta ātmasvarūpeṇa prabhunā rūpāntarīkṛtā varddhamānatejoyuktāṁ tāmeva pratimūrttiṁ prāpnumaḥ|


kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|


yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|


sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|


asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|


tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


tatsarvveṇa cāsmabhyaṁ tādṛśā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyeśvarīyasvabhāvasyāṁśino bhavituṁ śaknutha|


ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|


he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahe, etena pitāsmabhyaṁ kīdṛk mahāprema pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


ityaneneśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karoti sa īśvarāt jāto nahi yaśca svabhrātari na prīyate so 'pīśvarāt jāto nahi|


he priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|


yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|


tasya vadanadarśanaṁ prāpsyanti bhāleṣu ca tasya nāma likhitaṁ bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्