Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 punarapi yuṣmān prati nūtanājñā mayā likhyata etadapi tasmin yuṣmāsu ca satyaṁ, yato 'ndhakāro vyatyeti satyā jyotiścedānīṁ prakāśate;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পুনৰপি যুষ্মান্ প্ৰতি নূতনাজ্ঞা মযা লিখ্যত এতদপি তস্মিন্ যুষ্মাসু চ সত্যং, যতো ঽন্ধকাৰো ৱ্যত্যেতি সত্যা জ্যোতিশ্চেদানীং প্ৰকাশতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পুনরপি যুষ্মান্ প্রতি নূতনাজ্ঞা মযা লিখ্যত এতদপি তস্মিন্ যুষ্মাসু চ সত্যং, যতো ঽন্ধকারো ৱ্যত্যেতি সত্যা জ্যোতিশ্চেদানীং প্রকাশতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပုနရပိ ယုၐ္မာန် ပြတိ နူတနာဇ္ဉာ မယာ လိချတ ဧတဒပိ တသ္မိန် ယုၐ္မာသု စ သတျံ, ယတော 'န္ဓကာရော ဝျတျေတိ သတျာ ဇျောတိၑ္စေဒါနီံ ပြကာၑတေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 punarapi yuSmAn prati nUtanAjnjA mayA likhyata Etadapi tasmin yuSmAsu ca satyaM, yatO 'ndhakArO vyatyEti satyA jyOtizcEdAnIM prakAzatE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:8
31 अन्तरसन्दर्भाः  

yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|


paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||


jagatyāgatya yaḥ sarvvamanujebhyo dīptiṁ dadāti tadeva satyajyotiḥ|


tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|


yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


teṣāṁ pūrvvīyalokānām ajñānatāṁ pratīśvaro yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|


yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|


pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|


kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


aparaṁ tasyeyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusāreṇa ca parasparaṁ prema kurmmaḥ|


he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|


ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्