Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে প্ৰিযতমাঃ, যুষ্মান্ প্ৰত্যহং নূতনামাজ্ঞাং লিখামীতি নহি কিন্ত্ৱাদিতো যুষ্মাভি ৰ্লব্ধাং পুৰাতনামাজ্ঞাং লিখামি| আদিতো যুষ্মাভি ৰ্যদ্ ৱাক্যং শ্ৰুতং সা পুৰাতনাজ্ঞা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে প্রিযতমাঃ, যুষ্মান্ প্রত্যহং নূতনামাজ্ঞাং লিখামীতি নহি কিন্ত্ৱাদিতো যুষ্মাভি র্লব্ধাং পুরাতনামাজ্ঞাং লিখামি| আদিতো যুষ্মাভি র্যদ্ ৱাক্যং শ্রুতং সা পুরাতনাজ্ঞা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပြိယတမား, ယုၐ္မာန် ပြတျဟံ နူတနာမာဇ္ဉာံ လိခါမီတိ နဟိ ကိန္တွာဒိတော ယုၐ္မာဘိ ရ္လဗ္ဓာံ ပုရာတနာမာဇ္ဉာံ လိခါမိ၊ အာဒိတော ယုၐ္မာဘိ ရျဒ် ဝါကျံ ၑြုတံ သာ ပုရာတနာဇ္ဉာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmIti nahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi| AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:7
22 अन्तरसन्दर्भाः  

nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


te tam areyapāganāma vicārasthānam ānīya prāvocan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdṛśaṁ etad asmān śrāvaya;


he priyatamāḥ, yadyapi vayam etādṛśaṁ vākyaṁ bhāṣāmahe tathāpi yūyaṁ tata utkṛṣṭāḥ paritrāṇapathasya pathikāścādhva iti viśvasāmaḥ|


ādito yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putre pitari ca sthāsyatha|


yatastasya ya ādeśa ādito yuṣmābhiḥ śrutaḥ sa eṣa eva yad asmābhiḥ parasparaṁ prema karttavyaṁ|


he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|


he priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|


aparaṁ tasyeyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusāreṇa ca parasparaṁ prema kurmmaḥ|


he priyatamāḥ, yūyaṁ sarvveṣvātmasu na viśvasita kintu te īśvarāt jātā na vetyātmanaḥ parīkṣadhvaṁ yato bahavo mṛṣābhaviṣyadvādino jaganmadhyam āgatavantaḥ|


he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|


ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|


he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्