Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 ahaṁ tasmin tiṣṭhāmīti yo gadati tasyedam ucitaṁ yat khrīṣṭo yādṛg ācaritavān so 'pi tādṛg ācaret|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অহং তস্মিন্ তিষ্ঠামীতি যো গদতি তস্যেদম্ উচিতং যৎ খ্ৰীষ্টো যাদৃগ্ আচৰিতৱান্ সো ঽপি তাদৃগ্ আচৰেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অহং তস্মিন্ তিষ্ঠামীতি যো গদতি তস্যেদম্ উচিতং যৎ খ্রীষ্টো যাদৃগ্ আচরিতৱান্ সো ঽপি তাদৃগ্ আচরেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အဟံ တသ္မိန် တိၐ္ဌာမီတိ ယော ဂဒတိ တသျေဒမ် ဥစိတံ ယတ် ခြီၐ္ဋော ယာဒၖဂ် အာစရိတဝါန် သော 'ပိ တာဒၖဂ် အာစရေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTO yAdRg AcaritavAn sO 'pi tAdRg AcarEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:6
14 अन्तरसन्दर्भाः  

ahaṁ kṣamaṇaśīlo namramanāśca, tasmāt mama yugaṁ sveṣāmupari dhārayata mattaḥ śikṣadhvañca, tena yūyaṁ sve sve manasi viśrāmaṁ lapsyadhbe|


ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ekaṁ panthānaṁ darśitavān|


ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|


he bhrātaraḥ, yūyaṁ sarvvasmin kāryye māṁ smaratha mayā ca yādṛgupadiṣṭāstādṛgācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbe|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|


ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|


ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati so 'nṛtavādī satyamatañca tasyāntare na vidyate|


yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin so'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt so 'smāsu tiṣṭhatīti jānīmaḥ|


yaḥ kaścit tasmin tiṣṭhati sa pāpācāraṁ na karoti yaḥ kaścit pāpācāraṁ karoti sa taṁ na dṛṣṭavān na vāvagatavān|


sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्