Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 vayaṁ taṁ jānīma iti tadīyājñāpālanenāvagacchāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৱযং তং জানীম ইতি তদীযাজ্ঞাপালনেনাৱগচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৱযং তং জানীম ইতি তদীযাজ্ঞাপালনেনাৱগচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဝယံ တံ ဇာနီမ ဣတိ တဒီယာဇ္ဉာပါလနေနာဝဂစ္ဆာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:3
26 अन्तरसन्दर्भाः  

aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?


yadi mayi prīyadhve tarhi mamājñāḥ samācarata|


ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|


ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat|


he pitaraḥ, ya ādito varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| he yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| he bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|


vayaṁ mṛtyum uttīryya jīvanaṁ prāptavantastad bhrātṛṣu premakaraṇāt jānīmaḥ| bhrātari yo na prīyate sa mṛtyau tiṣṭhati|


etena vayaṁ yat satyamatasambandhīyāstat jānīmastasya sākṣāt svāntaḥkaraṇāni sāntvayituṁ śakṣyāmaśca|


yaḥ kaścit tasmin tiṣṭhati sa pāpācāraṁ na karoti yaḥ kaścit pāpācāraṁ karoti sa taṁ na dṛṣṭavān na vāvagatavān|


asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|


he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|


vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|


vayam īśvarasya santāneṣu prīyāmahe tad anena jānīmo yad īśvare prīyāmahe tasyājñāḥ pālayāmaśca|


yata īśvare yat prema tat tadīyājñāpālanenāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhorā na bhavanti|


tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|


ye mānavā īśvarasyājñā yīśau viśvāsañca pālayanti teṣāṁ pavitralokānāṁ sahiṣṇutayātra prakāśitavyaṁ|


amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्