Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 ādito yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putre pitari ca sthāsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 আদিতো যুষ্মাভি ৰ্যৎ শ্ৰুতং তদ্ যুষ্মাসু তিষ্ঠতু, আদিতঃ শ্ৰুতং ৱাক্যং যদি যুষ্মাসু তিষ্ঠতি, তৰ্হি যূযমপি পুত্ৰে পিতৰি চ স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 আদিতো যুষ্মাভি র্যৎ শ্রুতং তদ্ যুষ্মাসু তিষ্ঠতু, আদিতঃ শ্রুতং ৱাক্যং যদি যুষ্মাসু তিষ্ঠতি, তর্হি যূযমপি পুত্রে পিতরি চ স্থাস্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အာဒိတော ယုၐ္မာဘိ ရျတ် ၑြုတံ တဒ် ယုၐ္မာသု တိၐ္ဌတု, အာဒိတး ၑြုတံ ဝါကျံ ယဒိ ယုၐ္မာသု တိၐ္ဌတိ, တရှိ ယူယမပိ ပုတြေ ပိတရိ စ သ္ထာသျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 AditO yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putrE pitari ca sthAsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:24
27 अन्तरसन्दर्भाः  

tadanusārato'nyepi bahavastadvṛttāntaṁ racayituṁ pravṛttāḥ|


katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|


tato yīśuḥ pratyuditavān, yo jano mayi prīyate sa mamājñā api gṛhlāti, tena mama pitāpi tasmin preṣyate, āvāñca tannikaṭamāgatya tena saha nivatsyāvaḥ|


yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|


yo jano madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|


tadā te 'pṛcchan kastvaṁ? tato yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karomi saeva puruṣohaṁ|


he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|


ato vayaṁ yad bhramasrotasā nāpanīyāmahe tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni|


yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|


asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|


kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|


yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin so'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt so 'smāsu tiṣṭhatīti jānīmaḥ|


asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|


yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|


asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|


satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati|


yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|


bhrātṛbhirāgatya tava satyamatasyārthatastvaṁ kīdṛk satyamatamācarasyetasya sākṣye datte mama mahānando jātaḥ|


paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya ko 'pi tava kirīṭaṁ nāpaharatu|


ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्