Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 he pitaraḥ, ya ādito varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| he yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| he bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে পিতৰঃ, য আদিতো ৱৰ্ত্তমানস্তং যূযং জানীথ তস্মাদ্ যুষ্মান্ প্ৰতি লিখামি| হে যুৱানঃ যূযং পাপত্মানং জিতৱন্তস্তস্মাদ্ যুষ্মান্ প্ৰতি লিখামি| হে বালকাঃ, যূযং পিতৰং জানীথ তস্মাদহং যুষ্মান্ প্ৰতি লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে পিতরঃ, য আদিতো ৱর্ত্তমানস্তং যূযং জানীথ তস্মাদ্ যুষ্মান্ প্রতি লিখামি| হে যুৱানঃ যূযং পাপত্মানং জিতৱন্তস্তস্মাদ্ যুষ্মান্ প্রতি লিখামি| হে বালকাঃ, যূযং পিতরং জানীথ তস্মাদহং যুষ্মান্ প্রতি লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ပိတရး, ယ အာဒိတော ဝရ္တ္တမာနသ္တံ ယူယံ ဇာနီထ တသ္မာဒ် ယုၐ္မာန် ပြတိ လိခါမိ၊ ဟေ ယုဝါနး ယူယံ ပါပတ္မာနံ ဇိတဝန္တသ္တသ္မာဒ် ယုၐ္မာန် ပြတိ လိခါမိ၊ ဟေ ဗာလကား, ယူယံ ပိတရံ ဇာနီထ တသ္မာဒဟံ ယုၐ္မာန် ပြတိ လိခိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:13
36 अन्तरसन्दर्भाः  

pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kopi putraṁ na jānāti, yān prati putreṇa pitā prakāśyate tān vinā putrād anyaḥ kopi pitaraṁ na jānāti|


mārgapārśve bījānyuptāni tasyārtha eṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyate, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|


kṣetraṁ jagat, bhadrabījānī rājyasya santānāḥ,


aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|


pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|


yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|


tato yīśuḥ pratyāvādīt, he philipa yuṣmābhiḥ sārddham etāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yo jano mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayeti kathāṁ kathaṁ kathayasi?


te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


he pitasteṣāṁ sarvveṣām ekatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyekatvaṁ tathā teṣāmapyāvayorekatvaṁ bhavatu tena tvaṁ māṁ preritavān iti jagato lokāḥ pratiyantu|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


tadā te'pṛcchan tava tātaḥ kutra? tato yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātṛniva


ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|


he priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyeta tadarthaṁ yuṣmān pratyetāni mayā likhyante| yadi tu kenāpi pāpaṁ kriyate tarhi pituḥ samīpe 'smākaṁ ekaḥ sahāyo 'rthato dhārmmiko yīśuḥ khrīṣṭo vidyate|


he śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|


he pitaraḥ, ādito yo varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| he yuvānaḥ, yūyaṁ balavanta ādhve, īśvarasya vākyañca yuṣmadantare vartate pāpātmā ca yuṣmābhiḥ parājigye tasmād yuṣmān prati likhitavān|


pāpātmato jāto yaḥ kābil svabhrātaraṁ hatavān tatsadṛśairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|


he bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇo 'pi yuṣmadadhiṣṭhānakārī mahān|


ya īśvarāt jātaḥ sa pāpācāraṁ na karoti kintvīśvarāt jāto janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spṛśatīti vayaṁ jānīmaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā aham īśvarasyārāmasthajīvanataroḥ phalaṁ bhoktuṁ dāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्