Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 nijadhanavyayena kaḥ saṁgrāmaṁ karoti? ko vā drākṣākṣetraṁ kṛtvā tatphalāni na bhuṅkte? ko vā paśuvrajaṁ pālayan tatpayo na pivati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भुङ्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 নিজধনৱ্যযেন কঃ সংগ্ৰামং কৰোতি? কো ৱা দ্ৰাক্ষাক্ষেত্ৰং কৃৎৱা তৎফলানি ন ভুঙ্ক্তে? কো ৱা পশুৱ্ৰজং পালযন্ তৎপযো ন পিৱতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 নিজধনৱ্যযেন কঃ সংগ্রামং করোতি? কো ৱা দ্রাক্ষাক্ষেত্রং কৃৎৱা তৎফলানি ন ভুঙ্ক্তে? কো ৱা পশুৱ্রজং পালযন্ তৎপযো ন পিৱতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 နိဇဓနဝျယေန ကး သံဂြာမံ ကရောတိ? ကော ဝါ ဒြာက္ၐာက္ၐေတြံ ကၖတွာ တတ္ဖလာနိ န ဘုင်္က္တေ? ကော ဝါ ပၑုဝြဇံ ပါလယန် တတ္ပယော န ပိဝတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 nijadhanavyayEna kaH saMgrAmaM karOti? kO vA drAkSAkSEtraM kRtvA tatphalAni na bhugktE? kO vA pazuvrajaM pAlayan tatpayO na pivati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:7
16 अन्तरसन्दर्भाः  

yūyaṁ sveṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyena krītavāna tam avata,


he putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham enamādeśaṁ tvayi samarpayāmi, tasyābhiprāyo'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karoṣi


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān|


aham uttamayuddhaṁ kṛtavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


yuṣmākaṁ madhyavarttī ya īśvarasya meṣavṛndo yūyaṁ taṁ pālayata tasya vīkṣaṇaṁ kuruta ca, āvaśyakatvena nahi kintu svecchāto na va kulobhena kintvicchukamanasā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्