Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 ye lokā mayi doṣamāropayanti tān prati mama pratyuttarametat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ये लोका मयि दोषमारोपयन्ति तान् प्रति मम प्रत्युत्तरमेतत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যে লোকা মযি দোষমাৰোপযন্তি তান্ প্ৰতি মম প্ৰত্যুত্তৰমেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যে লোকা মযি দোষমারোপযন্তি তান্ প্রতি মম প্রত্যুত্তরমেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယေ လောကာ မယိ ဒေါၐမာရောပယန္တိ တာန် ပြတိ မမ ပြတျုတ္တရမေတတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yE lOkA mayi dOSamArOpayanti tAn prati mama pratyuttaramEtat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:3
14 अन्तरसन्दर्भाः  

yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;


he pitṛgaṇā he bhrātṛgaṇāḥ, idānīṁ mama nivedane samavadhatta|


tatoham ityuttaram avadaṁ yāvad apodito janaḥ svāpavādakān sākṣāt kṛtvā svasmin yo'parādha āropitastasya pratyuttaraṁ dātuṁ suyogaṁ na prāpnoti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ romilokānāṁ rīti rnahi|


yaḥ kaścid ātmānam īśvarīyādeśavaktāram ātmanāviṣṭaṁ vā manyate sa yuṣmān prati mayā yad yat likhyate tatprabhunājñāpitam ītyurarī karotu|


anyalokānāṁ kṛte yadyapyahaṁ prerito na bhaveyaṁ tathāca yuṣmatkṛte prerito'smi yataḥ prabhunā mama preritatvapadasya mudrāsvarūpā yūyamevādhve|


ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|


khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|


ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha|


ye ca premnā ghoṣayanti te susaṁvādasya prāmāṇyakaraṇe'haṁ niyukto'smīti jñātvā tat kurvvanti|


yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|


mama prathamapratyuttarasamaye ko'pi mama sahāyo nābhavat sarvve māṁ paryyatyajan tān prati tasya doṣasya gaṇanā na bhūyāt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्