Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvveṣāṁ yadarthañcāsmākaṁ sṛṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭo yena sarvvavastūnāṁ yenāsmākamapi sṛṣṭiḥ kṛtā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थञ्चास्माकं सृष्टि र्जाता, अस्माकञ्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তথাপ্যস্মাকমদ্ৱিতীয ঈশ্ৱৰঃ স পিতা যস্মাৎ সৰ্ৱ্ৱেষাং যদৰ্থঞ্চাস্মাকং সৃষ্টি ৰ্জাতা, অস্মাকঞ্চাদ্ৱিতীযঃ প্ৰভুঃ স যীশুঃ খ্ৰীষ্টো যেন সৰ্ৱ্ৱৱস্তূনাং যেনাস্মাকমপি সৃষ্টিঃ কৃতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তথাপ্যস্মাকমদ্ৱিতীয ঈশ্ৱরঃ স পিতা যস্মাৎ সর্ৱ্ৱেষাং যদর্থঞ্চাস্মাকং সৃষ্টি র্জাতা, অস্মাকঞ্চাদ্ৱিতীযঃ প্রভুঃ স যীশুঃ খ্রীষ্টো যেন সর্ৱ্ৱৱস্তূনাং যেনাস্মাকমপি সৃষ্টিঃ কৃতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တထာပျသ္မာကမဒွိတီယ ဤၑွရး သ ပိတာ ယသ္မာတ် သရွွေၐာံ ယဒရ္ထဉ္စာသ္မာကံ သၖၐ္ဋိ ရ္ဇာတာ, အသ္မာကဉ္စာဒွိတီယး ပြဘုး သ ယီၑုး ခြီၐ္ဋော ယေန သရွွဝသ္တူနာံ ယေနာသ္မာကမပိ သၖၐ္ဋိး ကၖတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:6
40 अन्तरसन्दर्भाः  

pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kopi putraṁ na jānāti, yān prati putreṇa pitā prakāśyate tān vinā putrād anyaḥ kopi pitaraṁ na jānāti|


yīśusteṣāṁ samīpamāgatya vyāhṛtavān, svargamedinyoḥ sarvvādhipatitvabhāro mayyarpita āste|


sa yajjagadasṛjat tanmadya eva sa āsīt kintu jagato lokāstaṁ nājānan|


tena sarvvaṁ vastu sasṛje sarvveṣu sṛṣṭavastuṣu kimapi vastu tenāsṛṣṭaṁ nāsti|


yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|


pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpe ūrddhvagamanaṁ na karomi kintu yo mama yuṣmākañca pitā mama yuṣmākañceśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatosmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātṛgaṇaṁ jñāpaya|


kintu so'smākaṁ kasmāccidapi dūre tiṣṭhatīti nahi, vayaṁ tena niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, puुnaśca yuṣmākameva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smo hi’ iti|


ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|


isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|


yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti|


taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|


iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|


udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya|


devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|


asmākaṁ prabho ryīśoḥ khrīṣṭasya tāta īśvaro dhanyo bhavatu; yataḥ sa khrīṣṭenāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|


ato hetoḥ svargapṛthivyoḥ sthitaḥ kṛtsno vaṁśo yasya nāmnā vikhyātastam


sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्