Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 kiñca yadi tairindriyāṇi niyantuṁ na śakyante tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूढत्वं भद्रं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিঞ্চ যদি তৈৰিন্দ্ৰিযাণি নিযন্তুং ন শক্যন্তে তৰ্হি ৱিৱাহঃ ক্ৰিযতাং যতঃ কামদহনাদ্ ৱ্যূঢৎৱং ভদ্ৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিঞ্চ যদি তৈরিন্দ্রিযাণি নিযন্তুং ন শক্যন্তে তর্হি ৱিৱাহঃ ক্রিযতাং যতঃ কামদহনাদ্ ৱ্যূঢৎৱং ভদ্রং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိဉ္စ ယဒိ တဲရိန္ဒြိယာဏိ နိယန္တုံ န ၑကျန္တေ တရှိ ဝိဝါဟး ကြိယတာံ ယတး ကာမဒဟနာဒ် ဝျူဎတွံ ဘဒြံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kinjca yadi tairindriyANi niyantuM na zakyantE tarhi vivAhaH kriyatAM yataH kAmadahanAd vyUPhatvaM bhadraM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:9
8 अन्तरसन्दर्भाः  

tasmād etatpratikūlaṁ kepi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvena sthātavyam avivicya kimapi karmma na karttavyañca|


kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|


vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|


kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyate tarhi yathābhilāṣaṁ karotu, etena kimapi nāparātsyati vivāhaḥ kriyatāṁ|


yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gate sā muktībhūya yamabhilaṣati tena saha tasyā vivāho bhavituṁ śaknoti, kintvetat kevalaṁ prabhubhaktānāṁ madhye|


yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,


kintu yuvatī rvidhavā na gṛhāṇa yataḥ khrīṣṭasya vaiparītyena tāsāṁ darpe jāte tā vivāham icchanti|


ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्