Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 ahaṁ yad yuṣmān mṛgabandhinyā parikṣipeyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhoḥ sevane'bādham āsaktā bhaveta tadarthametāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পৰিক্ষিপেযং তদৰ্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্ৰভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদৰ্থমেতানি সৰ্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পরিক্ষিপেযং তদর্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্রভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদর্থমেতানি সর্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အဟံ ယဒ် ယုၐ္မာန် မၖဂဗန္ဓိနျာ ပရိက္ၐိပေယံ တဒရ္ထံ နဟိ ကိန္တု ယူယံ ယဒနိန္ဒိတာ ဘူတွာ ပြဘေား သေဝနေ'ဗာဓမ် အာသက္တာ ဘဝေတ တဒရ္ထမေတာနိ သရွွာဏိ ယုၐ္မာကံ ဟိတာယ မယာ ကထျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 ahaM yad yuSmAn mRgabandhinyA parikSipEyaM tadarthaM nahi kintu yUyaM yadaninditA bhUtvA prabhOH sEvanE'bAdham AsaktA bhavEta tadarthamEtAni sarvvANi yuSmAkaM hitAya mayA kathyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:35
14 अन्तरसन्दर्भाः  

katipayā jananaklībaḥ katipayā narakṛtaklībaḥ svargarājyāya katipayāḥ svakṛtaklībāśca santi, ye grahītuṁ śaknuvanti te gṛhlantu|


anantaraṁ phirūśinaḥ pragatya yathā saṁlāpena tam unmāthe pātayeyustathā mantrayitvā


ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|


ye kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalobhena eेhikasukhe ca majjanta upayuktaphalāni na phalanti ta evoptabījakaṇṭakibhūsvarūpāḥ|


kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|


vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|


kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyate tarhi yathābhilāṣaṁ karotu, etena kimapi nāparātsyati vivāhaḥ kriyatāṁ|


kintu veśyāgamanaṁ sarvvavidhāśaucakriyā lobhaścaiteṣām uccāraṇamapi yuṣmākaṁ madhye na bhavatu, etadeva pavitralokānām ucitaṁ|


he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|


veśyāgāmī puṁmaithunī manuṣyavikretā mithyāvādī mithyāśapathakārī ca sarvveṣāmeteṣāṁ viruddhā,


prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्