Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 kintu kṛtavivāho jano yathā bhāryyāṁ paritoṣayet tathā saṁsāraṁ cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভাৰ্য্যাং পৰিতোষযেৎ তথা সংসাৰং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভার্য্যাং পরিতোষযেৎ তথা সংসারং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တု ကၖတဝိဝါဟော ဇနော ယထာ ဘာရျျာံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintu kRtavivAhO janO yathA bhAryyAM paritOSayEt tathA saMsAraM cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:33
13 अन्तरसन्दर्भाः  

atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|


aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknomi|


vaitanikaḥ palāyate yataḥ sa vetanārthī meṣārthaṁ na cintayati|


bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartre'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|


kintu yūyaṁ yanniścintā bhaveteti mama vāñchā| akṛtavivāho jano yathā prabhuṁ paritoṣayet tathā prabhuṁ cintayati,


tadvad ūḍhayoṣito 'nūḍhā viśiṣyate| yānūḍhā sā yathā kāyamanasoḥ pavitrā bhavet tathā prabhuṁ cintayati yā coḍhā sā yathā bharttāraṁ paritoṣayet tathā saṁsāraṁ cintayati|


he svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|


yadi kaścit svajātīyān lokān viśeṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭo 'pyadhamaśca bhavati|


he puruṣāḥ, yūyaṁ jñānato durbbalatarabhājanairiva yoṣidbhiḥ sahavāsaṁ kuruta, ekasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na ced yuṣmākaṁ prārthanānāṁ bādhā janiṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्