Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰম্ অকৃতৱিৱাহান্ জনান্ প্ৰতি প্ৰভোঃ কোঽপ্যাদেশো মযা ন লব্ধঃ কিন্তু প্ৰভোৰনুকম্পযা ৱিশ্ৱাস্যো ভূতোঽহং যদ্ ভদ্ৰং মন্যে তদ্ ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরম্ অকৃতৱিৱাহান্ জনান্ প্রতি প্রভোঃ কোঽপ্যাদেশো মযা ন লব্ধঃ কিন্তু প্রভোরনুকম্পযা ৱিশ্ৱাস্যো ভূতোঽহং যদ্ ভদ্রং মন্যে তদ্ ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရမ် အကၖတဝိဝါဟာန် ဇနာန် ပြတိ ပြဘေား ကော'ပျာဒေၑော မယာ န လဗ္ဓး ကိန္တု ပြဘောရနုကမ္ပယာ ဝိၑွာသျော ဘူတော'ဟံ ယဒ် ဘဒြံ မနျေ တဒ် ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:25
15 अन्तरसन्दर्भाः  

yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|


kiñca dhanādhyakṣeṇa viśvasanīyena bhavitavyametadeva lokai ryācyate|


itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyoṣid aviśvāsinī satyapi yadi tena sahavāse tuṣyati tarhi sā tena na tyajyatāṁ|


vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|


tadvad ūḍhayoṣito 'nūḍhā viśiṣyate| yānūḍhā sā yathā kāyamanasoḥ pavitrā bhavet tathā prabhuṁ cintayati yā coḍhā sā yathā bharttāraṁ paritoṣayet tathā saṁsāraṁ cintayati|


tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|


etasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭeneva kathyate tannahi kintu nirbbodheneva|


anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्