Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अविश्वासी जनो यदि वा पृथग् भवति तर्हि पृथग् भवतु; एतेन भ्राता भगिनी वा न निबध्यते तथापि वयमीश्वरेण शान्तये समाहूताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অৱিশ্ৱাসী জনো যদি ৱা পৃথগ্ ভৱতি তৰ্হি পৃথগ্ ভৱতু; এতেন ভ্ৰাতা ভগিনী ৱা ন নিবধ্যতে তথাপি ৱযমীশ্ৱৰেণ শান্তযে সমাহূতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অৱিশ্ৱাসী জনো যদি ৱা পৃথগ্ ভৱতি তর্হি পৃথগ্ ভৱতু; এতেন ভ্রাতা ভগিনী ৱা ন নিবধ্যতে তথাপি ৱযমীশ্ৱরেণ শান্তযে সমাহূতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အဝိၑွာသီ ဇနော ယဒိ ဝါ ပၖထဂ် ဘဝတိ တရှိ ပၖထဂ် ဘဝတု; ဧတေန ဘြာတာ ဘဂိနီ ဝါ န နိဗဓျတေ တထာပိ ဝယမီၑွရေဏ ၑာန္တယေ သမာဟူတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 avizvAsI janO yadi vA pRthag bhavati tarhi pRthag bhavatu; EtEna bhrAtA bhaginI vA na nibadhyatE tathApi vayamIzvarENa zAntayE samAhUtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:15
11 अन्तरसन्दर्भाः  

yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|


bhūtena dhṛtaḥ san saṁ prasabhaṁ cīcchabdaṁ karoti tanmukhāt pheṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|


yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|


ataeva yenāsmākaṁ sarvveṣāṁ parasparam aikyaṁ niṣṭhā ca jāyate tadevāsmābhi ryatitavyaṁ|


yata īśvaraḥ kuśāsanajanako nahi suśāsanajanaka eveti pavitralokānāṁ sarvvasamitiṣu prakāśate|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


aparañca sarvvaiḥ sārtham eेkyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|


keṣucid bhrātṛṣu bhaginīṣu vā vasanahīneṣu prātyahikāhārahīneṣu ca satsu yuṣmākaṁ ko'pi tebhyaḥ śarīrārthaṁ prayojanīyāni dravyāṇi na datvā yadi tān vadet,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्