Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyoṣid aviśvāsinī satyapi yadi tena sahavāse tuṣyati tarhi sā tena na tyajyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 इतरान् जनान् प्रति प्रभु र्न ब्रवीति किन्त्वहं ब्रवीमि; कस्यचिद् भ्रातुर्योषिद् अविश्वासिनी सत्यपि यदि तेन सहवासे तुष्यति तर्हि सा तेन न त्यज्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ইতৰান্ জনান্ প্ৰতি প্ৰভু ৰ্ন ব্ৰৱীতি কিন্ত্ৱহং ব্ৰৱীমি; কস্যচিদ্ ভ্ৰাতুৰ্যোষিদ্ অৱিশ্ৱাসিনী সত্যপি যদি তেন সহৱাসে তুষ্যতি তৰ্হি সা তেন ন ত্যজ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ইতরান্ জনান্ প্রতি প্রভু র্ন ব্রৱীতি কিন্ত্ৱহং ব্রৱীমি; কস্যচিদ্ ভ্রাতুর্যোষিদ্ অৱিশ্ৱাসিনী সত্যপি যদি তেন সহৱাসে তুষ্যতি তর্হি সা তেন ন ত্যজ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဣတရာန် ဇနာန် ပြတိ ပြဘု ရ္န ဗြဝီတိ ကိန္တွဟံ ဗြဝီမိ; ကသျစိဒ် ဘြာတုရျောၐိဒ် အဝိၑွာသိနီ သတျပိ ယဒိ တေန သဟဝါသေ တုၐျတိ တရှိ သာ တေန န တျဇျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyacid bhrAturyOSid avizvAsinI satyapi yadi tEna sahavAsE tuSyati tarhi sA tEna na tyajyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:12
8 अन्तरसन्दर्भाः  

bhāryyā bharttṛtaḥ pṛthak na bhavatu| yadi vā pṛthagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|


tadvat kasyāścid yoṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāse tuṣyati tarhi sa tayā na tyajyatāṁ|


aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|


tvaṁ kiṁ yoṣiti nibaddho'si tarhi mocanaṁ prāptuṁ mā yatasva| kiṁ vā yoṣito mukto'si? tarhi jāyāṁ mā gaveṣaya|


etasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭeneva kathyate tannahi kintu nirbbodheneva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्