Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 লোভিনো মদ্যপা নিন্দকা উপদ্ৰাৱিণো ৱা ত ঈশ্ৱৰস্য ৰাজ্যভাগিনো ন ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 লোভিনো মদ্যপা নিন্দকা উপদ্রাৱিণো ৱা ত ঈশ্ৱরস্য রাজ্যভাগিনো ন ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 လောဘိနော မဒျပါ နိန္ဒကာ ဥပဒြာဝိဏော ဝါ တ ဤၑွရသျ ရာဇျဘာဂိနော န ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:10
19 अन्तरसन्दर्भाः  

tato mārgapārśva uḍumbaravṛkṣamekaṁ vilokya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ provāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tena tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati|


re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve|


sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|


idānīṁ he bhrātaro yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkṛtalokānāṁ madhye'dhikārañca dātuṁ samartho ya īśvarastasyānugrahasya yo vādaśca tayorubhayo ryuṣmān samārpayam|


he bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājye raktamāṁsayoradhikāro bhavituṁ na śaknoti, akṣayatve ca kṣayasyādhikāro na bhaviṣyati|


kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|


pārthakyam īrṣyā vadho mattatvaṁ lampaṭatvamityādīni spaṣṭatvena śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyate ye janā etādṛśāni karmmāṇyācaranti tairīśvarasya rājye'dhikāraḥ kadāca na lapsyate|


coraḥ punaścairyyaṁ na karotu kintu dīnāya dāne sāmarthyaṁ yajjāyate tadarthaṁ svakarābhyāṁ sadvṛttyā pariśramaṁ karotu|


veśyāgāmyaśaucācārī devapūjaka iva gaṇyo lobhī caiteṣāṁ koṣi khrīṣṭasya rājye'rthata īśvarasya rājye kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|


etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


kintu yuṣmākaṁ ko'pi hantā vā cairo vā duṣkarmmakṛd vā parādhikāracarccaka iva daṇḍaṁ na bhuṅktāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्