Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 yuṣmākamekasya janasyāpareṇa saha vivāde jāte sa pavitralokai rvicāramakārayan kim adhārmmikalokai rvicārayituṁ protsahate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 युष्माकमेकस्य जनस्यापरेण सह विवादे जाते स पवित्रलोकै र्विचारमकारयन् किम् अधार्म्मिकलोकै र्विचारयितुं प्रोत्सहते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যুষ্মাকমেকস্য জনস্যাপৰেণ সহ ৱিৱাদে জাতে স পৱিত্ৰলোকৈ ৰ্ৱিচাৰমকাৰযন্ কিম্ অধাৰ্ম্মিকলোকৈ ৰ্ৱিচাৰযিতুং প্ৰোৎসহতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যুষ্মাকমেকস্য জনস্যাপরেণ সহ ৱিৱাদে জাতে স পৱিত্রলোকৈ র্ৱিচারমকারযন্ কিম্ অধার্ম্মিকলোকৈ র্ৱিচারযিতুং প্রোৎসহতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယုၐ္မာကမေကသျ ဇနသျာပရေဏ သဟ ဝိဝါဒေ ဇာတေ သ ပဝိတြလောကဲ ရွိစာရမကာရယန် ကိမ် အဓာရ္မ္မိကလောကဲ ရွိစာရယိတုံ ပြောတ္သဟတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yuSmAkamEkasya janasyAparENa saha vivAdE jAtE sa pavitralOkai rvicAramakArayan kim adhArmmikalOkai rvicArayituM prOtsahatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:1
11 अन्तरसन्दर्भाः  

tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|


yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyate tarhi pratinidhilokā vicārasthānañca santi, te tat sthānaṁ gatvā uttarapratyuttare kurvvantu|


taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|


yata īśvaraḥ kuśāsanajanako nahi suśāsanajanaka eveti pavitralokānāṁ sarvvasamitiṣu prakāśate|


pavitralokānāṁ kṛte yo'rthasaṁgrahastamadhi gālātīyadeśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|


he bhrātaraḥ, ahaṁ yuṣmān idam abhiyāce stiphānasya parijanā ākhāyādeśasya prathamajātaphalasvarūpāḥ, pavitralokānāṁ paricaryyāyai ca ta ātmano nyavedayan iti yuṣmābhi rjñāyate|


samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet?


ahaṁ yuṣmān trapayitumicchan vadāmi yṛṣmanmadhye kimeko'pi manuṣyastādṛg buddhimānnahi yo bhrātṛvivādavicāraṇe samarthaḥ syāt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्