Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 আৱামীশ্ৱৰেণ সহ কৰ্ম্মকাৰিণৌ, ঈশ্ৱৰস্য যৎ ক্ষেত্ৰম্ ঈশ্ৱৰস্য যা নিৰ্ম্মিতিঃ সা যূযমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 আৱামীশ্ৱরেণ সহ কর্ম্মকারিণৌ, ঈশ্ৱরস্য যৎ ক্ষেত্রম্ ঈশ্ৱরস্য যা নির্ম্মিতিঃ সা যূযমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အာဝါမီၑွရေဏ သဟ ကရ္မ္မကာရိဏော်, ဤၑွရသျ ယတ် က္ၐေတြမ် ဤၑွရသျ ယာ နိရ္မ္မိတိး သာ ယူယမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:9
41 अन्तरसन्दर्भाः  

sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nāropayat, sa utpāvdyate|


ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati|


śasyāni pracurāṇi santi, kintu chettāraḥ stokāḥ|


tataste prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārebhire prabhustu teṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


nicetṛbhi ryuṣmābhirayaṁ yaḥ prastaro'vajñāto'bhavat sa pradhānakoṇasya prastaro'bhavat|


yūyam īśvarasya mandiraṁ yuṣmanmadhye ceśvarasyātmā nivasatīti kiṁ na jānītha?


ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat|


yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate?


tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|


īśvarasya mandireṇa saha vā devapratimānāṁ kā tulanā? amarasyeśvarasya mandiraṁ yūyameva| īśvareṇa taduktaṁ yathā, teṣāṁ madhye'haṁ svāvāsaṁ nidhāsyāmi teṣāṁ madhye ca yātāyātaṁ kurvvan teṣām īśvaro bhaviṣyāmi te ca mallokā bhaviṣyanti|


yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāse susthirāḥ santastenaiva nityaṁ dhanyavādaṁ kuruta|


yadi vā vilambeya tarhīśvarasya gṛhe 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amareśvarasya samitau tvayā kīdṛśa ācāraḥ karttavyastat jñātuṁ śakṣyate|


vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|


tasmād vayaṁ yat satyamatasya sahāyā bhavema tadarthametādṛśā lokā asmābhiranugrahītavyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्